More Pali - Every few days - [C202]
Warder - Exercise 19 (page 145)
English into Pali 3 (Part 1 of 6)

“O monks, I will teach you the doctrine
having-a-raft-as-simile (bahubbiihi: raft-simile),
for-the-purpose-of-crossing over, not (emphatic: no)
for-the-purpose-of-keeping.
भिक्खवे / देसिस्सामि / वो / धम्मं / कुल्ल-उपमं
/ नित्थरण-अत्थाय / नो / गहण-अत्थाय
कुल्लूपमं वो भिक्खवे धम्मं देसिस्सामि
नित्थरणत्थाय नो गहणत्थाय.

Just like a man who-had-followed-a-road:
सेय्यथ-अपि / पुरिसो / अद्धान-मग्ग-पटिपन्नो
सेय्यथापि पुरिसो अद्धानमग्गपटिपन्नो,

he might see a great flood-of-water, the nearer shore
with-fear, with-danger, the further shore secure,
without-danger,
सो / पस्सेय्य / महन्तं / उदक-अण्णवं / ओरिमं
/ तीरं / स-अस”न्कं / स-(p)पटिभयं /
पारिमं / तीरं / खेमं / a-(p)पटिभयं
सो पस्सेय्य महन्तं उदकण्णवं, ओरिमं तीरं
सास”न्कं सप्पटिभयं, पारिमं तीरं खेमं
अप्पटिभयं,

and there might not be a boat or a causeway for going
from hither across, - he would have (the thought)
thus:
च / अस्स / न / नावा / सन्तारणी / उत्तर-सेतु /
वा / गमनाय / अपारा / पारं / तस्स / अस्स /
एवम्
न c’ अस्स नावा सन्तारणी उत्तरसेतु वा अपारा
पारं गमनाय, तस्स एवम् अस्स:

Metta, John