Pali - Every few days - [B211]
Gair/Karunatillake - Chapter 11 � Readings
Ex. 4 (Part 5 of 5)

Vi��aa.na.m, bhikkhave, anattaa. Vi��aa.na�ca h�ida.m,
bhikkhave, attaa abhavissa, nayida.m vi��aa.na.m
aabaadhaaya sa.mvatteyya, labbhetha ca vi��aa.ne:
�eva.m me vi��aa.na.m hotu, eva.m me vi��aa.na.m maa
ahosii�ti. Yasmaa ca kho, bhikkhave, vi��aa.na.m
anattaa, tasmaa vi��aa.na.m aabaadhaaya sa.mvattati,
na ca labbhati vi��aa.ne: �eva.m me vi��aa.na.m hotu,
eva.m me vi��aa.na.m maa ahosii�ti.
�Consciousness, monks, is not self. And if
consciousness were self, monks, then consciousness
would not be conducive to disease, and one could have
it of consciousness: �May my consciousness be thus,
may my consciousness be not thus�. But since, monks,
consciousness is not self, then consciousness is
conducive to disease, and one can not have it of
consciousness: �May my consciousness be thus, may my
consciousness be not thus��.
(Vinaya Mahaavagga 1.6. Pa�cavaggiyakathaa
cf. Anatta-lakkhana Sutta
http://www.accesstoinsight.org/canon/sutta/samyutta/sn22-059.html
)

Metta, John