Pali - Every few days - [B207]
Gair/Karunatillake - Chapter 11 � Readings
Ex. 4 (Part 1 of 5)

Atha kho Bhagavaa pa�cavaggiye bhikkhuu aamantesi:
�रूपं, भिक्खवे, अनत्ता. रूपं च h�इदं,
भिक्खवे, अत्ता अभविस्स, नयिदं रूपं
आबाधाय संवत्तेय्य, लब्भेथ च रूपे: �एवं
मे रूपं होतु, एवं मे रूपं मा अहोसी�ति.
यस्मा च खो, भिक्खवे, रूपं अनत्ता, तस्मा
रूपं आबाधाय संवत्तति, न च लब्भति रूपे:
�एवं मे रूपं होतु, एवं मे रूपं मा
ahosii�ti.
Then the Blessed One addressed the group of five
monks: �Form, monks, is not self. And if form were
self, monks, then form would not be conducive to
disease, and one could have it of form: �May my form
be thus, may my form be not thus�. But since, monks,
form is not self, then form is conducive to disease,
and one can not have it of form: �May my form be thus,
may my form be not thus��.

Metta, John