Hi Rett,

r> The reference is Sp I, page 6, line 2, which I believe is to the PTS
r> edition. There's a chance it's to another book abbreviated Sp. The
r> quotation is "pure adhammo dippati". What I need is a little bit of
r> context: a line or so of text before and after the quotation.

It's:

एवमादिना नयेन नवानुपुब्बविहारछळभिञ्ञाप्पभेदे
उत्तरिमनुस्सधम्मे अत्तना समसमट्ठपनेन च अनुग्गहितो,
तस्स किमञ्ञं आणण्यं भविस्सति; ननु मं भगवा
raajaa viya sakakavaca-issariyaanuppadaanena attano
कुलवंसप्पतिट्ठापकं पुत्तं
'सद्धम्मवंसप्पतिट्ठापको मे अयं bhavissatii'ti मन्त्वा
इमिना असाधारणेन अनुग्गहेन anuggahesii"ti चिन्तयन्तो
धम्मविनयसङ्गायनत्थं भिक्खूनं उस्साहं जनेसि.
यथाह-

"आथ खो आयस्मा महाकस्सपो भिक्खू आमन्तेसि- 'एकमिदाहं,
आवुसो, समयं पावाय कुसिनारं अद्धानमग्गप्पटिपन्नो
महता भिक्खुसङ्घेन सद्धिं पञ्चमत्तेहि bhikkhusatehii"ti
(दी. नि. 2.231) सब्बं सुभद्दकण्डं वित्थारतो
वेदितब्बं.

ततो परं आह-

--> "ःअन्द मयं, आवुसो, धम्मञ्च विनयञ्च सङ्गायेय्याम. पुरे
अधम्मो दिप्पति, धम्मो पटिबाहिय्यति; अविनयो दिप्पति, विनयो
पटिबाहिय्यति. पुरे अधम्मवादिनो बलवन्तो होन्ति,
dhammavaadino dubbalaa honti; avinayavaadino balavanto honti,
विनयवादिनो दुब्बला hontii"ti (चूळव. 437).

भिक्खू आहंसु- "तेन हि, भन्ते, थेरो भिक्खू uccinatuu"ti.
थेरो सकलनवङ्गसत्थुसासनपरियत्तिधरे
पुथुज्जन-सोतापन्न-सकदागामि-अनागामि-सुक्खविपस्सकखीणासव-
bhikkhuu anekasate anekasahasse ca vajjetvaa
तिपिटकसब्बपरियत्तिप्पभेदधरे पटिसम्भिदाप्पत्ते
महानुभावे येभुय्येन भगवता एतदग्गं आरोपिते
तेविज्जादिभेदे खीणासवभिक्खूयेव एकूनपञ्चसते
परिग्गहेसि. ये सन्धाय इदं वुत्तं- "अथ खो आयस्मा
महाकस्सपो एकेनूनापञ्च-अरहन्तसतानि uccinii"ti (चूळव.
437).

Or:
http://www.tipitaka.org/tipitaka/vin01a/vin01a-2.html

Best regards,
Dimitry

http://dhamma.ru/sadhu/