Hello Bhante Sujato,

BS> If there is interest, i can contribute some other selections from
BS> the Chinese. I have about half the satipatthana Samyutta in
BS> translation, plus other stuff.

Would you please look for the Chinese equivalent of another sutta from
Satipatthana Samyutta,

सतिसुत्तं (SN 5.180)

सावत्थिनिदानं. शतो, भिक्खवे, भिक्खु विहरेय्य सम्पजानो.
आयं वो अम्हाकं अनुसासनी".

"Katha~nca, भिक्खवे, भिक्खु सतो होति? ईध, भिक्खवे, भिक्खु
kaaye kaayaanupassii viharati aataapii sampajaano satimaa, vineyya
लोके अभिज्झादोमनस्सं; वेदनासु …पे… चित्ते …पे… धम्मेसु
dhammaanupassii viharati aataapii sampajaano satimaa, vineyya loke
अभिज्झादोमनस्सं.

एवं खो, भिक्खवे, भिक्खु सतो होति.

"Katha~nca, भिक्खवे, भिक्खु सम्पजानो होति? ईध, भिक्खवे,
भिक्खुनो विदिता वेदना उप्पज्जन्ति, विदिता उपट्ठहन्ति, विदिता
अब्भत्थं गच्छन्ति. विदिता वितक्का उप्पज्जन्ति, विदिता
उपट्ठहन्ति, विदिता अब्भत्थं गच्छन्ति. विदिता सञ्ञा
उप्पज्जन्ति, विदिता उपट्ठहन्ति, विदिता अब्भत्थं गच्छन्ति.
एवं खो, भिक्खवे, भिक्खु सम्पजानो होति. सतो, भिक्खवे,
भिक्खु विहरेय्य सम्पजानो. आयं वो अम्हाकं anusaasanii"ti.

Patisambhidammagga, in the section devoted to Anapanasati (1.178,
attached below), explains causal relations: vedanaa from phassa,
vitakkaa from sa~n~naa, and sa~n~naa from phassa, yet the details of
practice remain unclear.

The Chinese version may bring more light to this aspect of practice.

BS> This raises the question as to why there are discrepancies. It is
BS> quite possible that the Buddha simply taught satipatthana in
BS> different ways at different times.

In my opinion this is the most probable explanation. He has been
teaching for decades to widely different audiences, so it is unlikely
that the same text has been repeated. Some of the rote formulas of
Satipatthana were constructed latter for the convenience of
memorization.

It seems that the fourth frame of reference covers at least four
different directions of practice - tracking mental qualities, tracking
the faults of perception, tracking four noble truths, and tracking
dependent co-arising of khandhas. Hence the inclusion of different
types of dhamma's.

However the 'insight into the skilful mental qualities' (prerequisites of
their arising and ceasing) seems to be the essential core of fourth
frame of reference practice.

Vinaya 3.23:

इदानि चेपि मयं, भन्ते आनन्द, लभेय्याम भगवतो सन्तिके
पब्बज्जं लभेय्याम उपसम्पदं, इदानिपि मयं विपस्सका
कुसलानं धम्मानं पुब्बरत्तापररत्तं बोधिपक्खिकानं
धम्मानं भावनानुयोगमनुयुत्ता विहरेय्याम.

AN 3.69, 3.70, 3.300

तस्मातिह वो, भिक्खवे, एवं सिक्खितब्बं- 'इन्द्रियेसु गुत्तद्वारा
भविस्साम, भोजने मत्तञ्ञुनो, जागरियं अनुयुत्ता, विपस्सका
कुसलानं धम्मानं, पुब्बरत्तापररत्तं बोधिपक्खियानं
धम्मानं भावनानुयोगं अनुयुत्ता विहरिस्सामाऽति.

Yours in Dhamma,
Dimitry

Patisambhidamagga 1.178

दीघं अस्सासपस्सासवसेन चित्तस्स एकग्गतं अविक्खेपं
पजानतो विदिता वेदना उप्पज्जन्ति, विदिता उपट्ठहन्ति, विदिता
अब्भत्थं गच्छन्ति. विदिता सञ्ञा उप्पज्जन्ति, विदिता
उपट्ठहन्ति, विदिता अब्भत्थं गच्छन्ति. विदिता वितक्का
उप्पज्जन्ति, विदिता उपट्ठहन्ति, विदिता अब्भत्थं गच्छन्ति.

कथं विदिता वेदना उप्पज्जन्ति, विदिता उपट्ठहन्ति, विदिता
अब्भत्थं गच्छन्ति? कथं वेदनाय उप्पादो विदितो होति?
आविज्जासमुदया वेदनासमुदयोति- पच्चयसमुदयट्ठेन वेदनाय
उप्पादो विदितो होति. तण्हासमुदया वेदनासमुदयोति…
kammasamudayaa vedanaasamudayoti… phassasamudayaa vedanaasamudayoti
पच्चयसमुदयट्ठेन वेदनाय उप्पादो विदितो होति.
निब्बत्तिलक्खणं पस्सतोपि वेदनाय उप्पादो विदितो होति. एवं
vedanaaya uppaado vidito hoti.

कथं वेदनाय उपट्ठानं विदितं होति? आनिच्चतो मनसिकरोतो
खयतुपट्ठानं विदितं होति. दुक्खतो मनसिकरोतो
भयतुपट्ठानं विदितं होति. आनत्ततो मनसिकरोतो
सुञ्ञतुपट्ठानं विदितं होति. एवं वेदनाय उपट्ठानं
विदितं होति.

कथं वेदनाय अत्थङ्गमो विदितो होति? आविज्जानिरोधा
वेदनानिरोधोति- पच्चयनिरोधट्ठेन वेदनाय अत्थङ्गमो विदितो
होति. तण्हानिरोधा वेदनानिरोधोति …पे… कम्मनिरोधा
vedanaanirodhoti …pe… phassanirodhaa vedanaanirodhoti
पच्चयनिरोधट्ठेन वेदनाय अत्थङ्गमो विदितो होति.
विपरिणामलक्खणं पस्सतोपि वेदनाय अत्थङ्गमो विदितो होति.
एवं वेदनाय अत्थङ्गमो विदितो होति. एवं विदिता वेदना
उप्पज्जन्ति, विदिता उपट्ठहन्ति, विदिता अब्भत्थं गच्छन्ति.

कथं विदिता सञ्ञा उप्पज्जन्ति, विदिता उपट्ठहन्ति, विदिता
अब्भत्थं गच्छन्ति? कथं सञ्ञाय उप्पादो विदितो होति?
आविज्जासमुदया सञ्ञासमुदयोति- पच्चयसमुदयट्ठेन
सञ्ञाय उप्पादो विदितो होति. तण्हासमुदया सञ्ञासमुदयोति
…पे… कम्मसमुदया सञ्ञासमुदयोति …पे… फस्ससमुदया
सञ्ञासमुदयोति- पच्चयसमुदयट्ठेन सञ्ञाय उप्पादो विदितो
होति. निब्बत्तिलक्खणं पस्सतोपि सञ्ञाय उप्पादो विदितो होति.
एवं सञ्ञाय उप्पादो विदितो होति.

कथं सञ्ञाय उपट्ठानं विदितं होति? आनिच्चतो मनसिकरोतो
खयतुपट्ठानं विदितं होति. दुक्खतो मनसिकरोतो
भयतुपट्ठानं विदितं होति. आनत्ततो मनसिकरोतो
सुञ्ञतुपट्ठानं विदितं होति. एवं सञ्ञाय उपट्ठानं
विदितं होति.

कथं सञ्ञाय अत्थङ्गमो विदितो होति? आविज्जानिरोधा
सञ्ञानिरोधोति- पच्चयनिरोधट्ठेन सञ्ञाय अत्थङ्गमो
विदितो होति. तण्हानिरोधा सञ्ञानिरोधोति …पे… कम्मनिरोधा
सञ्ञानिरोधोति …पे… फस्सनिरोधा सञ्ञानिरोधोति-
पच्चयनिरोधट्ठेन सञ्ञाय अत्थङ्गमो विदितो होति.
विपरिणामलक्खणं पस्सतोपि सञ्ञाय अत्थङ्गमो विदितो होति.
एवं सञ्ञाय अत्थङ्गमो विदितो होति. एवं विदिता सञ्ञा
उप्पज्जन्ति, विदिता उपट्ठहन्ति, विदिता अब्भत्थं गच्छन्ति.

कथं विदिता वितक्का उप्पज्जन्ति, विदिता उपट्ठहन्ति, विदिता
अब्भत्थं गच्छन्ति? कथं वितक्कानं उप्पादो विदितो होति?
आविज्जासमुदया वितक्कसमुदयोति- पच्चयसमुदयट्ठेन
वितक्कानं उप्पादो विदितो होति. तण्हासमुदया वितक्कसमुदयोति
…पे… कम्मसमुदया वितक्कसमुदयोति …पे… सञ्ञासमुदया
वितक्कसमुदयोति- पच्चयसमुदयट्ठेन वितक्कानं उप्पादो विदितो
होति. निब्बत्तिलक्खणं पस्सतोपि वितक्कानं उप्पादो विदितो होति.
एवं वितक्कानं उप्पादो विदितो होति.

कथं वितक्कानं उपट्ठानं विदितं होति? आनिच्चतो
मनसिकरोतो खयतुपट्ठानं विदितं होति. दुक्खतो मनसिकरोतो
भयतुपट्ठानं विदितं होति. आनत्ततो मनसिकरोतो
सुञ्ञतुपट्ठानं विदितं होति. एवं वितक्कानं
उपट्ठानं विदितं होति.

कथं वितक्कानं अत्थङ्गमो विदितो होति? आविज्जानिरोधा
वितक्कनिरोधोति- पच्चयनिरोधट्ठेन वितक्कानं अत्थङ्गमो
विदितो होति. तण्हानिरोधा वितक्कनिरोधोति …पे… कम्मनिरोधा
वितक्कनिरोधोति …पे… सञ्ञानिरोधा वितक्कनिरोधोति-
पच्चयनिरोधट्ठेन वितक्कानं अत्थङ्गमो विदितो होति.
विपरिणामलक्खणं पस्सतोपि वितक्कानं अत्थङ्गमो विदितो
होति. एवं वितक्कानं अत्थङ्गमो विदितो होति. एवं विदिता
वितक्का उप्पज्जन्ति, विदिता उपट्ठहन्ति, विदिता अब्भत्थं
gacchanti.