Stephen Hodge:

> Mention is made in some Buddhist texts of four venomous snakes
> that are likened to various bad, dangerous things.
> Unfortunately, the names of each of the four snakes themselves
> are rarely mentioned and I only have them in secondary Buddhist
> languages. I have a good idea what they might be in English --
> cobras, vipers, kraits etc but not the original names. Are they
> ever mentioned anywhere in the Pali canon ?

Hello Stephen,

Three Pali tetrads of snakes come to mind, but I'm not sure if
any are quite what you're looking for. Perhaps you could state
which bad things they represent. Otherwise it's hard to know what
to look for, since Pali has at least thirty words for 'snake'.
Anyhow, these are the tetrads I can recall now:

Firstly there are the four royal snake families
(naagaraajakulaani) of the Khandhaparitta: Viruupakkha,
Eraapatha, Chabbyaaputta, and Gotamaka. But these aren't your
regular snakes; they're all respectable upper-class naagas, so I
doubt they would ever be compared to anything bad or dangerous.

Then in the Aasiivisasutta (S iv 172-5) the four mahaabhuuta are
compared to four (unspecified) kinds of viper. The Atthakathaa
gives these names based on the effects of their venom, but these
are not normal Pali words for snakes: ka.t.thamukha, puutimukha,
aggimukha, and satthamukha.

The ka.t.thamukha's venom (representing pa.thavii) makes the
victim's body and limbs become as stiff as a board. The
puutimukha's venom (representing aapo) makes the body ooze with
pus like an over-ripe jakfruit. The aggimukha's venom
(representing tejo) makes the victim feel as if the body were on
fire. The venom of the satthamukha (representing vayo) makes him
feel he is being drilled full of holes.

These four types of snake are then sub-divided according to the
means by which the venom acts (by biting, seeing, physical
contact, or contagion). That gives us 16 kinds of snake. These
are then sub-divided according to which part of the body they
like to bite....and so it goes on. By the end we have 1024 kinds
of snake, but I'm not sure any one of them could be identified as
a cobra, a krait or any other known snake. All the same, it's an
interesting passage, and quite ingenious how it relates the
snakes to the characteristics of ruupa. I have appended it below
in a postscript.

The Atthasaalinii (DhsA) has a verse with much the same
teaching, albeit rather shorter:

पत्थद्धो भवति कायो, दट्ठो कट्ठमुखेन वा;
पथवीधातुप्पकोपेन, होति कट्ठमुखेव सो.
पूतियो भवति कायो, दट्ठो पूतिमुखेन वा;
aapodhaatuppakopena, hoti puutimukheva so.
सन्तत्तो भवति कायो, दट्ठो अग्गिमुखेन वा;
tejodhaatuppakopena, hoti aggimukheva so.
स–छिन्नो भवति कायो, दट्ठो सत्थमुखेन वा;
vaayodhaatuppakopena, hoti satthamukheva so.

As bodies that the ka.t.thamukha bites
Stiffen, so bodies from the tottering
Of the extension-element grow stiff
As though they entered ka.t.thamukha's mouth.

As bodies that the puutimukha bites
Grow putrid, so bodies from the tottering
Of the cohesion-element will rot
As though they entered puutimukha's mouth.

As bodies that the aggimukha bites
Grow hot, so bodies from the tottering
Of the heat-element wax also hot
As though they entered aggimukha's mouth.

As bodies that the satthamukha bites
Are cut up, so bodies from the tottering
Of the element of motion are cut up
As though they entered satthamukha's mouth.
(The Expositor II 395)

Finally, there's another Aasiivisasutta in the Catukka-nipaata of
the A`nguttara Nikaaya which compares people to four kinds of
snake according to how quickly they get angry and how long they
remain so. The Atthakathaa does not identify the snakes; the
.Tiikaa gives the following as examples:

Venomous but not aggressive: ma.nisappa (tree snake).
Aggressive but not venomous: udakasappa (water snake).
Both venomous and aggressive: ane.lakasappa (white snake ??).
Neither venomous nor aggressive: niilasappa (whip-snake).

However, I wouldn't expect much material from Pali
sub-commentaries to be present in non-Theravaadin texts.

Best wishes,

Dhammanando

______________________________________

From the Commentary to the SN's Aasiivisasutta:

तत्थ 'चत्तारो आसीविसा' ति कट्ठमुखो, पूतिमुखो,
अग्गिमुखो, सत्थमुखोति इमे चत्तारो. तेसु कट्ठमुखेन
दट्ठस्स सकलसरीरं सुक्खकट्ठं विय थद्धं होति,
सन्धिपब्बेसु अधिमत्तं अयसूलसमप्पितं विय तिट्ठति.
पूतिमुखेन दट्ठस्स पक्कपूतिपनसं विय
विपुब्बकभावं आपज्जित्वा पग्घरति ca`ngavaare
पक्खित्त-उदकं विय होति. आग्गिमुखेन दट्ठस्स
सकलसरीरं झायित्वा भस्ममुट्ठि विय थुसमुट्ठि विय
च विप्पकिरीयति. सत्तमुखेन दट्ठस्स सकलसरीरं
भिज्जति, असनिपातट्ठानं विय महानिखादनेन
खतसन्धिमुखं विय च होति. एवं विसवसेन विभत्ता
चत्तारो आसीविसा.

विसवेगविकारेन पनेते सोळस होन्ति. कट्ठमुखो हि
दट्ठविसो, दिट्ठविसो, फुट्ठविसो, वातविसोति चतुब्बिधो
होति. तेन हि दट्ठम्पि दिट्ठम्पि फुट्ठम्पि तस्स वातेन
पहटम्पि सरीरं वुत्तप्पकारेन थद्धं होति. सेसेसुपि
एसेव नयोति. एवं विसवेगविकारवसेन सोळस होन्ति.

पुन पुग्गलपण्णत्तिवसेन चतुसट्ठि होन्ति. कथं?
कट्ठमुखेसु ताव दट्ठविसो च आगतविसो नो घोरविसो,
ghoraviso no aagataviso, aagataviso ceva ghoraviso ca,
नेवागतविसो न घोरविसोति चतुब्बिधो होति. तत्थ यस्स विसं
सम्पज्जलिततिणुक्काय अग्गि विय सीघं अभिरुहित्वा अक्खीनि
गहेत्वा खन्धं गहेत्वा सीसं गहेत्वा ठितन्ति
वत्तब्बतं आपज्जति मणिसप्पादीनं विसं विय, मन्तं
पन परिवत्तेत्वा कण्णवातं दत्वा दण्डकेन पहटमत्ते
ओतरित्वा दट्ठट्ठानेयेव तिट्ठति, अयं आगतविसो नो
घोरविसो नाम. यस्स पन विसं सणिकं अभिरुहति,
आरुळ्हारुळ्हट्ठाने पन अयं सीत-उदकं विय होति
उदकसप्पादीनं विसं विय, द्वादसवस्सच्चयेनापि
कण्णपिट्ठिखन्धपिट्ठिकादीसु गण्डपिळकादिवसेन
प––आयति, मन्तपरिवत्तनादीसु च कयिरमानासु सीघं न
ओतरति, अयं घोरविसो नो आगतविसो नाम. यस्स पन विसं
सीघं अभिरुहति, न सीघं ओतरति अनेळकसप्पादीनं
विसं विय, अयं आगतविसो चेव घोरविसो च. यस्स पन
विसं मन्दं होति, ओतारियमानम्पि सुखेनेव ओतरति
नीलसप्पधम्मनिसप्पादीनं विसं विय, अयं नेवागतविसो
न घोरविसो नाम. ईमिना उपायेन कट्ठमुखे
दट्ठविसादयो पूतिमुखादीसु च दट्ठविसादयो
वेदितब्बाति. एवं पुग्गलपण्णत्तिवसेन चतुसट्ठि.

तेसु "अण्डजा नागा" ति-आदिना योनिवसेन एकेकं चतुधा
विभजित्वा छपण्णासाधिकानि द्वे सतानि होन्ति. ते
जलजाथलजाति द्विगुणिता द्वादसाधिकानि प–चसतानि
होन्ति, ते कामरूप-अकामरूपानं वसेन द्विगुणिता
catuviisaadhikasahassasa`nkhaa honti. Puna gatamaggassa
पटिलोमतो संखिप्पमाना कट्ठमुखादिवसेन चत्तारोव
hontiiti. Te sandhaaya bhagavaa "seyyathaapi, bhikkhave, cattaaro
aasiivisaa" ti aaha. Kulavasena hi ete gahitaa.

Tattha 'aasiivisaa' ti aasittavisaatipi aasiivisaa,
asitavisaatipi aasiivisaa, asisadisavisaatipi aasiivisaa.
'Aasittavisaa' ti sakalakaaye aasi–citvaa viya .thapitavisaa,
parassa ca attano sariire ca aasi–canavisaati attho. 'Asitavisaa'
ति यं यं एतेहि असितं होति परिभुत्तं, तं तं विसमेव
सम्पज्जति, तस्मा असितं विसं होति एतेसन्ति आसीविसा.
'आसिसदिसविसा' ति असिविय तिखिणं
परमम्मच्छेदनसमत्थं विसं एतेसन्ति आसीविसाति
evamettha vacanattho veditabbo. 'Uggatejaa' ti uggatatejaa
balavatejaa. 'Ghoravisaa' ti dunnimmaddanavisaa.

'एवं वदेय्युन्' ति पटिजग्गापनत्थं एवं वदेय्युं.
Raajaano hi aasiivise gaahaapetvaa: "tathaaruupe core vaa etehi
डंसापेत्वा मारेस्साम, नगरूपरोधकाले परसेनाय वा
तं खिपिस्साम, परबलं निम्मद्देतुं असक्कोन्ता सुभोजनं
भु–जित्वा वरसयनं आरुय्ह एतेहि अत्तानं डंसापेत्वा
सत्तूनं वसं अनागच्छन्ता अत्तनो रुचिया मरिस्सामा" ति
आसीविसे जग्गापेन्ति. ते यं चोरं सहसाव मारेतुं न
इच्छन्ति, "एवमेते दीघरत्तं दुक्खप्पत्तो हुत्वा मरिस्सन्ती"
ति इच्छन्ता तं पुरिसं एवं वदन्ति 'इमे ते अम्भो पुरिस
चत्तारो आसीविसा' ति.

तत्थ 'कालेन कालन्' ति काले काले. 'संवेसेतब्बा' ति
nipajjaapetabbaa. 'A––ataro vaa a––ataro vaa' ti
कट्ठमुखादीसु यो कोचि. 'यं ते अम्भो पुरिस करणीयं,
तं करोही' ति इदं अत्थचरकस्स वचनं वेदितब्बं. तस्स
किर पुरिसस्स एवं आसीविसे पटिपादेत्वा Îaya.m वो
upa.t.thaakoâti चतूसु पेळासु ठपितानं आसीविसानं
aarocenti. Atheko nikkhamitvaa aagamma tassa purisassa
दक्खिणपादानुसारेन अभिरुहित्वा दक्खिणहत्थं
मणिबन्धतो पट्ठाय वेठेत्वा दक्खिणकण्णसोतमूले
फणं कत्वा सुसूति करोन्तो निपज्जि. आपरो
वामपादानुसारेन अभिरुहित्वा तथेव वामहत्थं
वेठेत्वा वामकण्णसोतमूले फणं कत्वा सुसूति करोन्तो
निपज्जि, ततियो निक्खमित्वा अभिमुखं अभिरुहित्वा कुच्छिं
वेठेत्वा गलवाटकमूले फणं कत्वा सुसूति करोन्तो
निपज्जि, चतुत्थो पिट्ठिभागेन अभिरुहित्वा गीवं
वेठेत्वा उपरिमुद्धनि फणं ठपेत्वा सुसूति करोन्तो
निपज्जि.

एवं चतूसु आसीविसेसु सरीरट्ठकेसुयेव जातेसु एको तस्स
पुरिसस्स अत्थचरकपुरिसो तं दिस्वा "किं ते, भो पुरिस,
laddhan" ti, pucchi. Tato tena "ime me, bho, hatthesu
हत्थकटकं विय बाहासु केयूरं विय कुच्छिम्हि
कुच्छिवेठनसाटको विय कण्णेसु कण्णचूळिका विय गले
मुत्तावलियो विय सीसे सीसपसाधनं विय केचि
ala`nkaaravisesaa ra––aa dinnaa" ti vutte so aaha: "bho
अन्धबाल, मा एवं म––इत्थ Îra––आ मे तुट्ठेनेतं
पसाधनं dinnanâti. त्वं र––o आगुचारी चोरो, इमे च
चत्तारो आसीविसा दुरुपट्ठाहा दुप्पटिजग्गिया, एकस्मिं
उट्ठातुकामे एको न्हायितुकामो होति, एकस्मिं न्हायितुकामे
एको भु–जितुकामो, एकस्मिं भु–जितुकामे एको निपज्जितुकामो.
तेसु यस्सेव इच्छा न पूरति, सो तत्थेव डंसित्वा मारेती"
ति. आत्थि पन, भो, एवं सन्ते कोचि सोत्थिमग्गोति? आम,
राजपुरिसानं विक्खित्तभावं –अत्वा पलायनं
सोत्थिभावोति वत्वा "यं ते करणीयं, तं करोही" ति
वदेय्य.

तं सुत्वा इतरो चतुन्नं आसीविसानं पमादक्खणं
राजपुरिसेहि च पविवित्तं दिस्वा, वामहत्थेन
दक्खिणहत्थं वेठेत्वा, दक्खिणकण्णचूळिकाय
फणं ठपेत्वा, सयितासीविसस्स सरीरं परिमज्जन्तो
विय सणिकं तं अपनेत्वा, एतेनेव उपायेन सेसेपि अपनेत्वा
तेसं भीतो पलायेय्य. आथ नं ते आसीविसा "अयं
अम्हाकं र––आ उपट्ठाको दिन्नो" ति अनुबन्धमाना
आगच्छेय्युं. ईदं सन्धाय 'अथ खो सो, भिक्खवे, पुरिसो
भीतो चतुन्नं आसीविसानं É पे É पलायेथा' ति वुत्तं.

तस्मिं पन पुरिसे एवं आगतमग्गं ओलोकेत्वा ओलोकेत्वा
पलायन्ते राजा "पलातो सो पुरिसो" ति सुत्वा "को नु खो तं
अनुबन्धित्वा घातेतुं सक्खिस्सती" ति विचिनन्तो तस्सेव
पच्चत्थिके प–च जने लभित्वा "गच्छथ नं अनुबन्धित्वा
घातेथा" ति पेसेय्य. आथस्स अत्थचरा पुरिसा तं पवत्तिं
–अत्वा आरोचेय्युं. सो भिय्योसोमत्ताय भीतो पलायेथ.
ईममत्थं सन्धाय 'तमेनं एवं वदेय्युन्' ति-आदि वुत्तं.

______________________________________

Under the weight of 30,000 EU Directives the distinctive and
historic nations of Europe are being 'harmonised' out of existence.

June 10th: Say NO to European Union.

United Kingdom Independence Party -- http://www.ukip.org

"The people never give up their liberties but under some delusion."
-- Edmund Burke
______________________________________