Pali Primer Exercise 32

Translate into Pali

3. When the mother comes home the daughter will give the gems.
यदा / माता / आगमिस्सति* / गेहं / धीता /
दस्सति/ददिस्सति / मणयो
यदा माता गेहं आगमिस्सति (तदा) धीता मणयो
dassati/dadissati.

4. The dog to whom I gave rice is my brother's.
कुक्कुराय / यस्स / अहं / अददिं / ओदनं / (सो) /
होति / मय्हं / भातुस्स
यस्स कुक्कुराय अहं ओदनं अददिं सो मय्हं भातुस्स
hoti.

5. Why did you not come home today to worship the monks?
कस्मा / त्वं / न आगमि / गेहं / अज्ज / वन्दितुं /
भिक्खवो
कस्मा त्वं भिक्खवो वन्दितुं अज्ज गेहं न आगमि?

6. From where did you get the robes which you offered to the monks?
कुत्र / त्वं / लभि / चीवरानि / यानि / त्वं / पूजयि /
भिक्खूनं
यानि चीवरानि कुत्र त्वं लभि त्वं भिक्खूनं पूजयि?

* Use future tense.