Dear Friends,
I have got some translation problems with the story number 70 (the nun and
the crocodile) from the Siiha.lavatthuppakara.na.
The first part of the story is clear but the second part, above quoted, does
not make any sense for me, both related quite a number of words and the
general meaning and teaching.
Could anybody clarify this part? Thank you so much for your help.

इतरा भिक्खुनी पलातापि दूरं गन्त्वा नदीतटे ठिताव
सुंसुमारमुखे फन्दमानं दुब्ब लंपि दुक्खप्पतं दिस्वा
सिक्खापदभयेन छड्डेति.
तस्सा भिक्खुनिया सुंसुमारमुखा ओकिरन्तीनं उदकं सब्बे ओगाहन्ति.
अतिव दुक्खा वेदना वत्तन्ति तं सब्बं सिक्खापदभयेनेव
विक्खम्भेत्वा तटे ठितं सहायिकं पेक्खति [पेक्खन्ते । सब्बेसु].
इध द्वेपि भिक्खुनियो विनयनिस्सितत्ता आकासं पक्खन्दित्वा निग्गता
तस्मा वण्णो(?) वत्थयुगं जीवितपरियन्तम्पि लभति(?).


Michel-Adhitthaano