Pali - Every few days - [B194]
Gair/Karunatillake - Chapter 10 � Further Readings
Ex. 4 (Part 3 of 3)

�आय्ये, अयं पण्डितो, अहं आतिपण्डितो. आम्हेहि
एकतो वोहारो कतो, तत्थ केन किं लद्धब्बन्�ति.
�Worthy one, this is Pandita, I am Atipandita. How
should this trade that has been made by us be divided
up?�

�पण्डितेन एको कोट्ठासो, आतिपण्डितेन द्वे
laddhabbaa�ti.
�One share is to be received by Pandita, and two by
Atipandita�.

बोधिसत्तो एवं विनिच्छितं अट्टं सुत्वा �इदानि
देवताभावं वा अदेवताभावं वा
जानिस्सामी�ति पलालं आहरित्वा सुसिरं
पूरेत्वा अग्गिं अदासि, अतिपण्डितस्स पिता
जालाय फुट्ठकाले अड्ढज्झामेन सरीरेन
उपरि आरुय्ह साखं गहेत्वा ओलम्बन्तो भूमियं
पतित्वा इमं गाथं आह:
The bodhisatta on hearing the matter thus decided
thought to himself, �Now I will know the divinity or
divinity of him�, and he brought straw, filled the
hollow, and lit it. Atipandita�s father touched in
time by the flames, with his body half-burnt, climbed
up, grabbed a branch, and hanging from it fell to the
ground, and said this verse:

�साधु खो पण्डितो नाम,
नत्वेव अतिपण्डितो ...�ति.
�Good is the one who is called Pandita (wise one),
and not good is the one called Atipandita (exceedingly
wise one) � .�

(Jataka-Atthakatha 1.1.98.
कूटवाणिजजातकवण्णना)

End of Chapter 10

Metta, John