Pali - Every few days - [B193]
Gair/Karunatillake - Chapter 10 � Further Readings
Ex. 4 (Part 2 of 3)

�Nanu amhaaka.m dvinna.m bha.n.damuulakam�pi
go.naadayo�pi sama-samaa yeva, kasmaa tva.m dve
ko.t.thaase laddhu.m arahasii�ti?
�Didn�t we two equally bring an ox and capital? Why
do you deserve to receive two shares?�

�Atipa.n.ditabhaavenaa�ti.
�By the fact that I am Atipandita�.

Eva.m te katha.m va.d.dhetvaa kalaha.m aka.msu.
Thus they spoke much and argued.

Tato atipa.n.dito �atth�eko upaayo�ti cintetvaa attano
pitara.m ekasmi.m susirarukkhe pavesetvaa �tva.m
amhesu aagatesu �atipa.n.dito dve ko.t.thaase laddhu.m
arahatii�ti vadeyyaasii�ti vatvaa bodhisatta.m
upasa.mkamitvaa �samma, mayha.m dvinna.m
ko.t.thaasaana.m yuttabhaava.m vaa ayuttabhaava.m vaa
esaa rukkhadevataa jaanaati, ehi, ta.m
pucchissaamaa�ti ta.m tattha netvaa �ayye
rukkhadevate, amhaaka.m a.t.ta.m pacchindaa�ti aaha.
Ath�assa pitaa sara.m parivattetvaa �tena hi
kathethaa�ti aaha.
Then Atipandita thought �There is a ruse�, and he got
his own father to enter a certain hollow tree, and
said to him, �When we come, you should say �Atipandita
deserves to receive two shares��. Then he approached
the bodhisatta and said, �Friend, this tree spirit
knows whether it is fitting or not fitting that I
should receive two shares. Come on, we will ask it�.
He led him there and said, �Worthy tree spirit, decide
our question�. Then his father, having changed his
voice, said, �Tell me about it�.

Metta, John