Pali - Every few days - [B192]
Gair/Karunatillake - Chapter 10 � Further Readings
Ex. 4 (Part 1 of 3)

आतीते बाराणसियं ब्रह्मदत्ते रज्जं कारेन्ते
बोधिसत्तो बाराणसियं वाणिजकुले निब्बत्ति.
नामग्गहणदिवसे च�स्स �पण्डितो�ति नामं
अकंसु. सो वयप्पत्तो a��एन वाणिजेन सद्धिं
एकतो हुत्वा वणिज्जं करोति, तस्स �अतिपण्डितो�ति
नामं अहोसि.
Once upon a time, in Benares when Brahmadatta was
king, a bodhisatta was born into a Benares merchant
clan. On his christening day, he was given the name
�Pandita (wise one)�. On coming of age, he made trade
together with another merchant who was named
�Atipandita (exceedingly wise one)�.

ते बाराणसितो प�चहि सकटसतेहि भण्डं
आदाय जनपदं गन्त्वा वणिज्जं कत्वा
लद्ध-लाभा पुन बाराणसिं आगमिंसु. आथ
तेसं भण्ड-भाजनकाले आतिपण्डितो आह �ंअया
द्वे कोट्ठासा लद्धब्बा�ति.
They took 500 carts of merchandise from Benares, went
to the provinces, traded, made a profit, and returned
to Benares. Then at the time of dividing goods,
Atipandita said, �Two shares are to be received by
me�.

�किं कारणा�ति?
�Why?�

�त्वं पण्डितो, अहं आतिपण्डितो. पण्डितो एकं
लद्धुं अरहति, अतिपण्डितो द्वे�ति.
�You are Pandita, I am Atipandita. Pandita deserves
to get one, and Atipandita deserves two�.

Metta, John