Stephen Hodge wrote:

> Does anybody know if there is a Pali equivalent to
> kautuka-ma`ngala-vaada,
> one of the many false views critiqued by the Buddha ?

Hi Stephen,

Sanskrit kau should be ko or kava in Pali, but I don't think there is
a kotuka- (or kavatuka-) ma`ngala-vaada in the Pali texts.

Does the term refer to the belief in fortune (or omens) rather than
kamma? If so, then I expect it would be derived from the
kotuuhala-ma`ngalika mentioned in the Ca.n.daala Sutta (A iii 206).

Paali:
Pañcahi, bhikkhave, dhammehi samannaagato upaasako upaasakaca.n.daalo
ca hoti upaasakamalañca upaasakapatiku.t.tho ca. Katamehi pañcahi?
Assaddho hoti; dussiilo hoti; kotuuhalama`ngaliko hoti, ma`ngala.m
pacceti no kamma.m; ito ca bahiddhaa dakkhi.neyya.m gavesati; tattha
ca pubbakaara.m karoti.

Commentary:
Kotuuhalama`ngaliko' ti "iminaa ida.m bhavissatii" ti eva.m
pavattattaa kotuuhalasa`nkhaatena di.t.thasutamutama'ngalena
samannaagato. 'Ma`ngala.m pacceti no kamman' ti ma`ngala.m oloketi,
kamma.m na oloketi.

Sub-commentary:
"Iminaa di.t.thaadinaa ida.m naama ma`ngala.m bhavissatii" ti eva.m
baalajanaparikappitakotuuhalasa`nkhaatena di.t.thasutamutama`ngalena
samannaagato 'kotuuhalama`ngaliko'.

Best wishes,

Dhammanando