More Pali - Every few days - [C129]
Warder - Exercise 17 (page 120)
English into Pali (Part 4 of 5)

At that very time a young Brahmin called Angaka, a
nephew of the Brahmin Sonadanda, was sitting in that
assembly.
तेन / खो / समयेन / पन / माणवो / नाम /
A�न्गको / भागिनेय्यो / ब्राह्मणस्स /
सोणदण्डस्स / होति / निसिन्नो / तस्सं /
पारिसायं
तेन खो पन समयेन सोणदण्डस्स ब्राह्मणस्स
भागिनेय्यो A�न्गको नाम माणवो तस्सं
पारिसायं निसिन्नो होति. [D.I.123 � इव्.20]

Do you see, sirs, this young Brahmin Angaka, our
nephew? Yes, sir.
पस्सत्थ (पस्सन्ति नो) / भोन्तो / इमं /
माणवकं / A�न्गकं / अम्हाकं / भागिनेय्यं /
इति / एवं / भो
पस्सत्थ (पस्सन्ति नो) भोन्तो इमं A�न्गकं
माणवकं अम्हाकं भागिनेय्यन् ति. एवं भो.
[D.I.123 � इव्.20]

Metta, John