More Pali - Every few days - [C128]
Warder - Exercise 17 (page 120)
English into Pali (Part 3 of 5)

Then the Brahmin Sonadanda said this to those
Brahmins: �Sirs! Do not speak thus: �His honour
Sonadanda surely disparages class, disparages prayers,
certainly his honour Sonadanda is going over to the
argument of the philosopher Gotama himself,� I do not,
sir, disparage either class or prayers.�
अत्थ खो / ब्राह्मणो / सोणदण्डो / अवोच / एतद् /
ते / ब्राह्मणे / भवन्तो / म / अवचुत्थ / एवं /
भवं / सोणदण्डो / एव / अपवदति / वण्णं /
अपवदति / मन्ते / एकंसेन / भवं / सोणदण्डो
/ अनुपक्खन्दति / वादं / समणस्स / गोतमस्स /
एव / इति / अहं / न / भो / अपवदामि / वा /
वण्णं / वा / मन्ते / इति
अत्थ खो सोणदण्डो ब्राह्मणो ते ब्राह्मणे एतद्
अवोच: म भवन्तो एवं अवचुत्थ: अपवदत्� एव
भवं सोणदण्डो वण्णं अपवदति मन्ते
एकंसेन भवं सोणदण्डो समणस्स्� एव
गोतमस्स वादं अनुपक्खन्दती�ति. N�आहं भो
अपवदामि वण्णं वा मन्ते वा ति. [D.I.122-123 �
iv.19]

Metta, John