More Pali - Every few days - [C120]
Warder - Exercise 16 (page 111)
English into Pali (Part 2 of 2)

If now the philosopher Gotama were to ask me a
question,
चे / व खो पन / समणो / गोतमो / पुच्छेय्य / मं
/ पञ्हं
मं चे व खो पन समणो गोतमो पञ्हं
puccheyyaa,

and I were not to satisfy his mind with my explanation
of his question,
च / अहं / न / आराधेय्यं / चित्तं /
वेय्याकरणेन / तस्स / पञ्हस्स
तस्स चाहं पञ्हस्स वेय्याकरणेन चित्तं न
आराधेय्यं,

if in that connection the philosopher Gotama were to
say to me thus:
चे / तत्थ / समणो / गोतमो / वदेय्य / मं /
एवं
तत्थ चे समणो गोतमो मं एवं वदेय्य:

�Brahmin, this question, now, should not be explained
thus,
ब्राह्मण / एसो / पञ्हो / च / न / पुच्छितब्बो /
एवं
न c� एसो ब्राह्मण पञ्हो एवं पुच्छितब्बो,

but thus, Brahmin, this question should be explained,�

नाम / एवं / ब्राह्मण / एसो / पञ्हो /
व्याकातब्बो / (इति)
एवं नाम्� एसो ब्राह्मण पञ्हो व्याकातब्बो ति

this assembly would despise me for that:
अयं / परिसा / परिभवेय्य / मं / तेन
तेन मं अयं परिसा परिभवेय्य:

�The Brahmin Sonadanda is a fool, unintelligent,
ब्राह्मणो / सोणदण्डो / बालो / अव्यत्तो
बालो ब्राह्मणो सोणदण्डो अव्यत्तो

he couldn�t satisfy his mind with his explanation of
the philosopher Gotama�s question.�
असक्खि / न / आराधेतुं / चित्तं /
वेय्याकरणेन / समणस्स / गोतमस्स / पञ्हस्स /
(ति)
नासक्खि समणस्स गोतमस्स पञ्हस्स
वेय्याकरणेन चित्तं न आराधेतुन् ति.
[D.I.119 (not I.118 as per book) � iv.10]

End of Exercise 16

Metta, John