Pali - Every few days - [B145]
Gair/Karunatillake - Chapter 8 �Readings
Ex. 2 (Part 1 of 4)

तेन खो पन समयेन ऊग्गतसरीरस्स ब्राह्मणस्स
महायञ्ञो उपक्खटो होति. पञ्च उसभसतानि
थूण्�ऊपनीतानि होन्ति यञ्ञत्थाय, पञ्च
वच्छतरसतानि थूण्�ऊपनीतानि होन्ति
यञ्ञत्थाय, पञ्च वच्छतरिसतानि
थूण्�ऊपनीतानि होन्ति यञ्ञत्थाय, पञ्च
अजसतानि थूण्�ऊपनीतानि होन्ति यञ्ञत्थाय,
पञ्च उरब्भसतानि थूण्�ऊपनीतानि होन्ति
यञ्ञत्थाय. आथ खो ऊग्गतसरीरो ब्राह्मणो येन
भगवा तेन्�उपसंकमि; उपसंकमित्वा भगवता
सद्धिं सम्मोदि ... एकमन्तं निसीदि. एकमन्तं
निसिन्नो खो ऊग्गतसरीरो ब्राह्मणो भगवन्तं
etadavoca:
Indeed then at this time the great sacrifice of
Uggatasarira the Brahmin was being prepared. Five
hundred bulls, five hundred bullocks, five hundred
heifers, five hundred goats, and five hundred rams
were brought up to a post to be sacrificed. Then the
Brahmin Uggatasarira approached the Blessed One;
having approached he exchanged greetings with the
Blessed One � and sat down on one side. Seated on one
side the Brahmin Uggatasarira said this to the Blessed
One:

Metta, John