Pali Primer Exercise 21

Translate into Pali

2. Taking the pots (gha.te) and talking the women went to the river
to bring water.
गहेत्वा / घटे / सल्लपन्तियो / नारियो / गच्छिंसु /
नदिं / आहरितुं / उदकं
घटे गहेत्वा सल्लपन्तियो नारियो उदकं आहरितुं नदिं
गच्छिंसु.

3. Without wishing to harass the bird the woman released him
from the cage (pañjara).
न इच्छन्ती / विहेठेतुं / सकुणं / इत्थी / muñci /
(तं) / pañjarasmaa
सकुणं विहेठेतुं न इच्छन्ती इत्थी (तं) pañjarasmaa
muñci.

4. Unable (asakkoti) to pick the fruits from the tree the young
girl called the farmer.
असक्कोन्ती / ओचिनितुं / फलानि / रुक्खम्हा / तरुणी /
पक्कोसि / कस्सकं
रुक्खम्हा फलानि ओचिनितुं असक्कोन्ती तरुणी कस्सकं
pakkosi.

5. There is no (natthi) milk in the bowl of the crying child.
नत्थि / खीरं / पत्तस्मिं / रोदन्तस्स / दारकस्स
रोदन्तस्स दारकस्स पत्तस्मिं खीरं नत्थि.