Pali Primer Exercise 18

Translate into Pali

2. Having prepared rice with faith for the monks, the woman took it
to the monastery.
pa.tiyaadetvaa / odana.m / saddhaaya / sama.naana.m / vanitaa /
nesi / vihaara.m
Saddhaaya sama.naana.m odana.m pa.tiyaadetvaa vanitaa vihaara.m
nesi.

3. You can live righteously and seek wealth.
tva.m / sakkosi / jiivanto / dhammena / pariyesitu.m / dhana.m
Tva.m dhammena jiivanto dhana.m pariyesitu.m sakkosi.

4. Sitting in the shade of the house the girls cut branches from
the creeper.
nisiidantiyo / chaayaaya.m / gehassa / kaññaayo / chindi.msu
/ saakhaayo / lataaya
Gehassa chaayaaya.m nisiidantiyo kaññaayo lataaya saakhaayo
chindi.msu.

5. Wicked men did not advise their sons who drink liquor.
asappurisaa / na ovadi.msu / putte / pivante / sura.m
Asappurisaa sura.m pivante putte na ovadi.msu.