Pali Primer Exercise 12

Translate into Pali

1. I call the child who is stroking the dog's body.
अहं / पक्कोसामि / दारकं / आमसन्तं / कुक्कुरस्स /
कायं
आहं कुक्कुरस्स कायं आमसन्तं दारकं पक्कोसामि.

2. We try to learn the truth speaking with the monks who assemble
in the monastery.
मयं / उस्सहाम / अधिगन्तुं / सच्चं / भासन्ता /
समणेहि सह / सन्निपतमानेहि / विहरे
विहरे सन्निपतमानेहि समणेहि सह भासन्ता मयं
सच्चं अधिगन्तुं उस्सहाम.

3. Sitting in the park you (pl.) eat fruits with friends.
निसीदन्ता / उय्यानस्मिं / तुम्हे / bhuñjatha / फलानि /
मित्तेहि सह
ऊय्यानस्मिं निसीदन्ता तुम्हे मित्तेहि सह फलानि bhuñjatha.