Hello Ivan!

It's Vinaya II.139 = Culavagga V.33.1.

285. तेन खो पन समयेन यमेळकेकुटा नाम भिक्खू द्वे
भातिका होन्ति ब्राह्मणजातिका कल्याणवाचा
कल्याणवाक्करणा. ते येन भगवा tenupasa'nkami.msu,
upasa'nkamitvaa भगवन्तं अभिवादेत्वा एकमन्तं निसीदिंसु.
एकमन्तं निसिन्ना खो ते भिक्खू भगवन्तं एतदवोचुं-
"etarahi, bhante, bhikkhuu naanaanaamaa naanaagottaa naanaajaccaa
नानाकुला पब्बजिता. ते सकाय निरुत्तिया बुद्धवचनं दूसेन्ति.
ःअन्द मयं, भन्ते, बुद्धवचनं छन्दसो aaropemaa"ti. विगरहि
बुद्धो भगवा …पे… "कथञ्हि नाम तुम्हे, मोघपुरिसा, एवं
वक्खथ- 'हन्द मयं, भन्ते, बुद्धवचनं छन्दसो
आरोपेमाऽति. नेतं, मोघपुरिसा, अप्पसन्नानं वा पसादाय …पे…
विगरहित्वा …पे… धम्मिं कथं कत्वा भिक्खू आमन्तेसि- ङ,
भिक्खवे, बुद्धवचनं छन्दसो आरोपेतब्बं. यो आरोपेय्य,
आपत्ति दुक्कटस्स. आनुजानामि, भिक्खवे, सकाय निरुत्तिया
बुद्धवचनं pariyaapu.nitun"ti.

Peace,
Dimitry

http://dhamma.ru