Pali Primer Exercise 10

Translate into Pali

11. Farmers wish to get oxen; merchants wish to get horses.
कस्सका / इच्छन्ति / लभितुं / गोणे / वाणिजा / इच्छन्ति /
लभितुं / अस्से
कस्सका गोणे लभितुं इच्छन्ति; वाणिजा अस्से लभितुं
icchanti.

12. The king wishes to abandon his palace.
भूपालो / इच्छति / पजहितुं / पासादं
भूपालो पासादं पजहितुं इच्छति.

13. Men take baskets and go to the forest to collect fruits for their
children.
मनुस्सा / आदाय / पिटके / गच्छन्ति / arañña.m /
संहरितुं / फलानि / दारकानं
ंअनुस्सा पिटके आदाय दारकानं फलानि संहरितुं
arañña.m गच्छन्ति.

14. The farmer wanders in the forest to cut grass for his oxen.
कस्सको / आहिण्डति / araññasmi.m / छिन्दितुं / तिणानि /
गोणानं
कस्सको गोणानं तिणानि छिन्दितुं araññasmi.m आहिण्डति.