Dear friends, here is the second part of para. 6:


Atha kho aayasmaa Raahulo "Ko najja Bhagavataa sammukhaa ovaadena
ovadito gaama.m pi.n.daaya pavisissatii"ti tato pa.tinivattitvaa
a~n~natarasmi.m rukkhamuule nisiidi palla'nka.m aabhujitvaa uju.m
kaaya.m pa.nidhaaya parimukha.m sati.m upa.t.thapetvaa. Addasaa kho
aayasmaa saariputto aayasmanta.m Raahula.m a~n~natarasmi.m
rukkhamuule nisinna.m palla'nka.m aabhujitvaa uju.m kaaya.m
pa.nidhaaya parimukha.m sati.m upa.t.thapetvaa. Disvaana aayasmanta.m
Raahula.m aamantesi -

Addasaa kho - (dassa) saw
aayasmaa - (respectful appellation) venerable
saariputto - (nom.) Sariputta
aayasmanta.m - (aayasmant acc.) venerable
Raahula.m - (acc.) Rahula
a~n~natarasmi.m - (a~n~natara loc.) a certain
rukkhamuule - (loc.) at the foot of a tree
nisinna.m - (nisinna acc.) seated
palla'nka.m aabhujitvaa - sitting cross-legged (see PED under
Pallanka)
uju.m - (adjective) straight, upright
kaaya.m - (kaaya) body
pa.nidhaaya - (gerund) to apply, direct
parimukha.m sati.m upa.t.thapetvaa - to surround oneself with
watchfulness of mind (see PED under Sati)

Disvaana - (gerund) having seen
aayasmanta.m - venerable
Raahula.m - Rahula
aamantesi - (aamanteti) spoke, addressed


metta,
Yong Peng.

PED: http://dsal.uchicago.edu/dictionaries/pali/