Dear friends, this is the next installation of the sutta:

There are two words which I am not certain of, please help me with
them to complete the first sentence.


Atha kho aayasmaa Raahulo "Ko najja Bhagavataa sammukhaa ovaadena
ovadito gaama.m pi.n.daaya pavisissatii"ti tato pa.tinivattitvaa
a~n~natarasmi.m rukkhamuule nisiidi palla'nka.m aabhujitvaa uju.m
kaaya.m pa.nidhaaya parimukha.m sati.m upa.t.thapetvaa. Addasaa kho
aayasmaa saariputto aayasmanta.m Raahula.m a~n~natarasmi.m
rukkhamuule nisinna.m palla'nka.m aabhujitvaa uju.m kaaya.m
pa.nidhaaya parimukha.m sati.m upa.t.thapetvaa. Disvaana aayasmanta.m
Raahula.m aamantesi -

Atha kho - then
aayasmaa - (respectful appellation) venerable
Raahulo - Rahula
Ko - (pronoun interrogative) who/what
najja - ???
Bhagavataa - (Bhagavant ins.) by the Blessed One
sammukhaa - face to face, before
ovaadena - (ovaada ins.) advice
ovadito - ???
gaama.m - (gaama acc.) to village
pi.n.daaya - for alms
pavisissatii - to go
tato - from that place
pa.tinivattitvaa - (gerund) to turn back again
a~n~natarasmi.m - (a~n~natara loc.) a certain
rukkhamuule - foot of a tree
nisiidi - sat down
palla'nka.m aabhujitvaa - sitting cross-legged (see PED under
Pallanka)
uju.m - (adjective) straight, upright
kaaya.m - (kaaya) body
pa.nidhaaya - (gerund) to apply, direct
parimukha.m sati.m upa.t.thapetvaa - to surround oneself with
watchfulness of mind (see PED under Sati)


metta,
Yong Peng.

PED: http://dsal.uchicago.edu/dictionaries/pali/