Dear Nina and all Pali friends,

I have found a passage in Patisambhidamagga describing two relevant
'vimokkhaa' from DN 33. In them nimittas are frequently mentioned
alongside with sa~n~naa.

The phrase
"अज्झत्तं अरूपं, बहिद्धा रूपमिदन्"
in the third paragraph seems to partly confirm my hypothesis.
I say 'partly' because it is evident from the text that nimittas are
attended to in both cases, form and formless.

I would greatly appreciate any suggestions on the possible meaning of
'nimitta' in this context.

Dimitry

Patisambhidamagga 2.38

212. कथं रूपी रूपानि पस्सतीति- विमोक्खो? ईधेकच्चो
अज्झत्तं पच्चत्तं नीलनिमित्तं मनसिकरोति, नीलसञ्ञं
पटिलभति. सो तं निमित्तं सुग्गहितं करोति, सूपधारितं
उपधारेति, स्वावत्थितं अवत्थापेति. सो तं निमित्तं
सुग्गहितं कत्वा सूपधारितं उपधारेत्वा स्वावत्थितं
अवत्थापेत्वा बहिद्धा नीलनिमित्ते चित्तं उपसंहरति,
नीलसञ्ञं पटिलभति. सो तं निमित्तं सुग्गहितं करोति,
सूपधारितं उपधारेति, स्वावत्थितं अवत्थापेति. सो तं
निमित्तं सुग्गहितं कत्वा उपधारेत्वा स्वावत्थितं
avatthaapetvaa aasevati bhaaveti bahuliikaroti.

तस्स एवं होति- "अज्झत्तञ्च बहिद्धा च उभयमिदं ruupan"ti,
रूपसञ्ञी होति. ईधेकच्चो अज्झत्तं पच्चत्तं पीतनिमित्तं
…पे… लोहितनिमित्तं …पे… ओदातनिमित्तं मनसिकरोति,
ओदातसञ्ञं पटिलभति. सो तं निमित्तं सुग्गहितं करोति,
सूपधारितं उपधारेति, स्वावत्थितं अवत्थापेति. सो तं
निमित्तं सुग्गहितं कत्वा सूपधारितं उपधारेत्वा
स्वावत्थितं अवत्थापेत्वा बहिद्धा ओदातनिमित्ते चित्तं
उपसंहरति, ओदातसञ्ञं पटिलभति. सो तं निमित्तं
सुग्गहितं करोति, सूपधारितं उपधारेति, स्वावत्थितं
अवत्थापेति. सो तं निमित्तं सुग्गहितं कत्वा सूपधारितं
उपधारेत्वा स्वावत्थितं अवत्थापेत्वा आसेवति भावेति
बहुलीकरोति. तस्स एवं होति- "अज्झत्तञ्च बहिद्धा च
उभयमिदं ruupan"ti, रूपसञ्ञी होति. एवं रूपी रूपानि
पस्सतीति- विमोक्खो.

कथं अज्झत्तं अरूपसञ्ञी बहिद्धा रूपानि पस्सतीति-
विमोक्खो? ईधेकच्चो अज्झत्तं पच्चत्तं नीलनिमित्तं न
मनसिकरोति, नीलसञ्ञं न पटिलभति; बहिद्धा नीलनिमित्ते
चित्तं उपसंहरति, नीलसञ्ञं पटिलभति. सो तं निमित्तं
सुग्गहितं करोति, सूपधारितं उपधारेति, स्वावत्थितं
अवत्थापेति. सो तं निमित्तं सुग्गहितं कत्वा सूपधारितं
उपधारेत्वा स्वावत्थितं अवत्थापेत्वा आसेवति भावेति
बहुलीकरोति.

तस्स एवं होति- "अज्झत्तं अरूपं, बहिद्धा ruupamidan"ti,
रूपसञ्ञी होति. ईधेकच्चो अज्झत्तं पच्चत्तं पीतनिमित्तं
…पे… लोहितनिमित्तं …पे… ओदातनिमित्तं न मनसिकरोति,
ओदातसञ्ञं न पटिलभति; बहिद्धा ओदातनिमित्ते चित्तं
उपसंहरति, ओदातसञ्ञं पटिलभति. सो तं निमित्तं
सुग्गहितं करोति, सूपधारितं उपधारेति, स्वावत्थितं
अवत्थापेति. सो तं निमित्तं सुग्गहितं कत्वा सूपधारितं
उपधारेत्वा स्वावत्थितं अवत्थापेत्वा आसेवति भावेति
बहुलीकरोति. तस्स एवं होति- "अज्झत्तं अरूपं बहिद्धा
ruupamidan"ti, रूपसञ्ञी होति. एवं अज्झत्तं अरूपसञ्ञी
bahiddhaa ruupaani passatiiti- vimokkho.