This one has some familiar vocabulary for me, as one of the chants we
do at the temple is the recollection of the 32 parts of the body.


5. "Ta.m ki.m maññatha, bhikkhave, katama.m nu kho vara.m: ya.m
balavaa puriso da.lhaaya vaalarajjuyaa ubho ja"nghaa ve.thetvaa
gha.mseyya: saa chavi.m chindeyya chavi.m chetvaa camma.m chindeyya
camma.m chetvaa ma.msa.m chindeyya ma.msa.m chetvaa nhaaru.m
chindeyya nhaaru.m chetvaa a.t.thi.m chindeyya a.t.thi.m chetvaa
a.t.thimiñja.m aahacca ti.t.theyya, ya.m vaa khattiyamahaasaalaana.m
vaa braahma.namahaasaalaana.m vaa gahapatimahaasaalaana.m vaa
abhivaadana.m saadiyeyyaa"ti? "Etadeva bhante, vara.m: ya.m
khattiyamahaasaalaana.m vaa braahma.namahaasaalaana.m vaa
gahapatimahaasaalaana.m vaa abhivaadana.m saadiyeyya, dukkhañheta.m,
bhante, ya.m balavaa puriso da.lhaaya vaalarajjuyaa ... pe ...
a.t.thimiñja.m aahacca ti.t.theyyaa"ti.


5. "What do you think, monks; which indeed is the better? If a strong
man, having twisted a firm hair-rope around both calves, were to rub,
so that he would cut the skin, and having cut the skin would cut the
under-skin, and having cut the under-skin would cut the flesh, and
having cut the flesh would cut the sinew, and having cut the sinew
would cut the bone, and having cut the bone would leave the marrow
removed? Or, to perform homage to rich kshatriyas, or rich brahmins,
or rich householders?" "This surely, venerable Sir, is the better: To
perform homage to rich kshatriyas, or rich brahmins, or rich
householders. For it is painful, venerable Sir, if a strong man,
having twisted a firm hair-rope ... etc ... would leave the marrow
removed."


A question: What does saa ("saa chavi.m chindeyya") refer to?


Derek.