4. "Yañca kho so, bhikkhave, dussiilo paapadhammo
asucisa"nkassarasamaacaaro ... pe ... kasambujaato khattiyakañña.m
vaa braahma.makañña.m vaa gahapatikañña.m va mudutalunahatthapaada.m
aali"ngetvaa upanisiidati vaa upanipajjati vaa, tañhi tassa,
bhikkhave, hoti diigharatta.m ahitaaya dukkhaaya kaayassa bhedaa
para.m mara.naa apaaya.m duggati.m vinipaata.m niraya.m upapajjati.

I think I've got it after thinking about it.

Ya.m so .... means "which, he" (i.e. subordinate clause coming first,
as it does in Pali), with dussiilo, etc., being epithets of "he" (so).

Ta.m tassa .... means "for him" with tassa being dative: "for him"
(tassa) "there is" (hoti) the long period of harm, suffering, etc.

At least, I think that's it!

Derek.