A K Warder - Introduction to Pali Exercise 5

[Page 33]

Translate into English:—

[Click here for abbreviations]

Re.nu raajaputto raajaana.m Disampati.m etad avoca. maa kho tva.m deva paridevesi. atthi deva Jotipaalo naama maa.navo putto ti. atha kho raajaa Disampati purisa.m aamantesi.

aha.m ime dhamme desesi.m

raajaa khattiyo ta.m purisa.m etad avoca

maa sama.na.m upasa.mkami

aha.m purohito braahma.no ahosi.m

aha.m asmi brahmaa issaro

ida.m avoca bhagavaa

te raajaputta.m avocu.m

maa sadda.m akattha

so nirodha.m phusati

sama.naa a.mha

na ta.m deva va~ncemi

eso mahaaraaja bhagavaa

maya.m bhagavanta.m upasa.mkamimhaa

atthi kayo

upeti pi apeti pi

evam eta.m braahma.na

Re.nu raajaputto raajaana.m Disampati.m etad avoca

Re.nu [m-u/nom/sg] Re.nu

Raajaputto [m-a/nom/sg] prince

raajaana.m [m-an/acc/sg] king

Disampati.m [m-i/acc/sg] Disampati

etad [dem pron/acc/n] this

avoca [vac I /aor/3rd sg] he said

Prince Re.nu said this to king Disampati:

maa kho tva.m deva paridevesi

maa [neg/indec] not

kho [indec] indeed

tva.m [per pron/nom/2nd sg] you

deva [m-a/voc/sg] King

paridevesi. [pari+dev VII/aor/3rd sg] he grieved

Do not grieve lord

atthi deva Jotipaalo naama maa.navo putto ti

atthi [as I/ind act/3rd sg] there is

deva [m-a/voc/sg] king

Jotipaalo [m-a/nom/sg] Jotipaala

naama [indec] by name

maa.navo [m-a/nom/sg] young brahmin

putto [m-a/nom/sg] son

ti. [indec/enc] end quote

"There is, lord, a young Brahmin named Jotipala who is his son"

[D.II.231 - xix.(Mahaagovinda).29-30]

atha kho raajaa Disampati purisa.m aamantesi

atha [indec] then

kho [indec/enc] indeed

raajaa [m-an/nom/sg] king

Disampati [m-i/nom/sg] Disampati

purisa.m [m-a/acc/sg] person

aamantesi. [aa+mant VII/aor/3rd sg] he addressed

Then, King Disampati addressed the person

[D.II.75 - xvi.(Mahaaparinibbaana).1.5]

aha.m ime dhamme desesi.m

aha.m [per pron/nom/sg] I

ime [dem pron/m/pl] these

dhamme [m-a/acc/pl] doctrines

desesi.m [des VII/aor/1st sg] I taught

I taught these doctrines

[D.III.65 - xxvi.(Cakkavatti-Siihanaada).10]

raajaa khattiyo ta.m purisa.m etad avoca

raajaa [m-an/nom/sg] king

khattiyo [m-a/nom/sg] warrior/noble

ta.m [per pron/acc/sg] that

purisa.m [m-a/acc/sg] person

etad [dem pron/n/acc/sg] it

avoca [vac I /aor/3rd sg] he said

The king, who was a noble, said it to that person

[D.I.129 - v.(Kuu.tadanta).6]

maa sama.na.m upasa.mkami

maa [neg/indec] do not

sama.na.m [m-a/acc/sg] ascetic

upasa.mkami [upa+sa.m+kam I/aor/2nd sg] you approached

Note: Maa + aorist leads to a loss of time for verb and thus is translated as present

Do not approach the ascetic

[D.I.143 - v.(Kuu.tadanta).21]

aha.m purohito braahma.no ahosi.m

aha.m [per pron/nom/sg] I

purohito [m-a/nom/sg] prime minister

braahma.no [m-a/nom/sg] priest

ahosi.m [huu I/aor/1st sg] I was

I was the priest who was prime minister

[D.I.18 - i.(Brahmajaala).2.5]

aha.m asmi brahmaa issaro

aha.m [per pron/nom/sg] I

asmi [as I/ind act/1st sg] I am

brahmaa [m-an/nom/sg] Brahma

issaro [m-a/nom/sg] lord

I am lord Brahma

[D.II.252 - xix.(Mahaagovinda).62]

ida.m avoca bhagavaa

ida.m [dem pron/n/acc/sg] it/this

avoca [vac I/aor/ 3rd sg] he said

bhagavaa [m-ant/nom/sg] Blessed One

The Blessed One said this

[D.II.233 - xix.(Mahaagovinda).33]

te raajaputta.m avocu.m

te [per pron/m/nom/pl] they

raajaputta.m [m-a/acc/sg] prince

avocu.m [vac I/aor/ 3rd pl] they said

They spoke to the prince

[D.I.179 - ix.(Po.t.thapaada).4]

maa sadda.m akattha

maa [neg/indec] do not

sadda.m [m-a/acc/sg] noise/report

akattha [kar VI/aor/2nd pl] they made

Do not make a noise

[D.I.185 - ix.(Po.t.thapaada).20]

so nirodha.m phusati

so [per pron/m/nom/sg] he

nirodha.m [m-a/acc/sg] cessation

phusati [phus I/ind act/3rd sg] he attains/reaches

He attains cessation

[D.III.84 - xxvii.(Agga~n~na).9]

sama.naa a.mha

sama.naa [m-a/nom/pl] ascetics

a.mha [as I/ind act/1st pl] you are

You are ascetics

[D.I.50 - ii.(Saama~n~naphala).10]

na ta.m deva va~ncemi

na [neg/indec] do not

ta.m [per pron/acc/sg] you

deva [m-a/voc/sg] O king/lord

va~ncemi [van~c VII/ind act/1st sg] I deceive

I do not deceive you lord

[D.I.50 - ii.(Saama~n~naphala).11]

eso mahaaraaja bhagavaa

eso [dem pron/nom/sg] he/this/that

mahaaraaja [m-a/voc/sg] Great King

bhagavaa [m-ant/nom/sg] Blessed One

That is the Blessed One, your majesty

[D.II.288 - xxi.(Sakkapa~nha).2.10]

maya.m bhagavanta.m upasa.mkamimhaa

maya.m [per pron/nom/pl] we

bhagavanta.m [m-ant/acc/sg] Blessed One

upasa.mkamimhaa [upa+sa.m+kam I/aor/1st pl] we approached

We approached the Blessed One

[D.II.292 - xxii.(Mahaasatipa.t.thaana).2]

atthi kayo

atthi [as I/ind act/3rd sg] there is

kayo [m-a/nom/sg] substance/body

There is body

[D.I.180 - ix.(Po.t.thapaada).6]

upeti pi apeti pi

upeti [upa+i I/ind act/3rd sg] he goes to/approaches

pi [conj/indec] also/too

apeti [apa+i I/ind act/3rd sg] he goes from

pi [indec] also/too

He comes as well as goes

evam eta.m braahma.na

evam [adv/indec] thus

eta.m [dem pron/m/acc/sg] that/this

braahma.na [m-a/voc/sg] priest

Thus, Priest, this is