Pali Primer Exercise 12

Translate into English

1. त्वं मित्तेहि सद्धिं रथेन आपणम्हा भण्डानि आहरसि.

you / with friends / in chariot / from shop / goods / bring

You bring goods from the shop in a chariot with friends.


2. आहं उदकम्हा पदुमानि आहरित्वा वाणिजस्स ददामि.

I / from water / lotuses / having brought / to merchant / give

I bring lotuses from water and give (them) to the merchant.


3. तुम्हे समणानं दातुं चीवरानि परियेसथ.

you / to monks / to give / robes / seek

You seek robes to give to the monks.


4. ंअयं सग्गे उप्पज्जितुं aaka'nkhamaanaa सीलानि रक्खाम.

we / in heaven / to be born / hoping / virtues / practise

Hoping to be born in heaven, we practise virtues.


5. ते धम्मं अधिगन्तुं उस्सहन्तानं समणानं दानं ददन्ति.

they / doctrine / to understand / trying / monks / alms / give

They give alms to monks who are trying to understand the doctrine.


6. सो अरञ्ञम्हि उप्पतन्ते सकुणे पस्सितुं पब्बतं आरुहति.

he / in forest / flying / birds / to see / mountain / climbs

He climbs the mountain to see birds flying in the forest.


7. ंअयं सुगतस्स सावके वन्दितुं विहारस्मिं सन्निपताम.

we / Buddha's / disciples / to pay homage / in monastery / assemble

We assemble in the monastery to pay homage to Buddha's disciples.


8. आअगच्छन्तं तापसं दिस्वा सो भत्तं आहरितुं गेहं पविसति.

coming / ascetic / having seen / he / rice / to bring / house / enters

Seeing the ascetic coming, he enters the house to bring rice.


9. आहं उदकं ओरुय्ह ब्राह्मणस्स दुस्सानि धोवामि.

I / [into] water / having descended / brahmin's / clothes / wash

I get down into the water and wash the brahmin's clothes.


10. त्वं गेहस्स द्वारं विवरित्वा पानीयं पत्तम्हा आदाय पिवसि.

you / house's / door / having opened / drinking water / from bowl / having taken / drinks

You, having opened the door of the house, take drinking water from the bowl and drinks.


11. आहं हिरञ्ञं परियेसन्तो दीपम्हि आवाटे खणामि.

I / gold / seeking / in island / pits / dig

Seeking gold, I dig pits in the island.


12. Phalaani khaadantaa tumhe rukkhehi oruhatha.

fruits / eating / you / from trees / descend

Eating fruits, you get down from the trees.


13. पासाणस्मिं ठत्वा त्वं चन्दं पस्सितुं उस्सहसि.

on rock / having stood / you / moon / to see / try

Having stood on the rock, you try to see the moon.


14. ंअयं मनुस्सलोकम्हा चवित्वा सग्गे उप्पज्जितुं aaka'nkhaama.

we / from human world / having departed / in heaven / to be born / hope

Having departed the human world, we hope to be born in heaven.


15. तुम्हे अरञ्ञे वसन्ते मिगे सरेहि विज्झितुं इच्छथ.

you / in forest / living / deer / with arrows / to shoot / wish

You wish to shoot with arrows the deer living in the forest.


16. ंअयं उय्याने चरन्ता सुनखेहि सद्धिं कीळन्ते दारके पस्साम.

we / in park / walking / with dogs / playing / children / see

Walking in the park, we see children playing with dogs.


17. त्वं रुक्खमूले निसीदित्वा आचरियस्स दातुं वत्थं सिब्बसि.

you / at root of a tree / having seated / to teacher / to give / clothe / sew

Seated under a tree, you sew a clothe to give to the teacher.


18. ंअयं पुञ्ञं इच्छन्ता सम्णानं दानं ददाम.

we / merit / wishing / to monks / alms / give

Wishing (for) merit, we give alms to monks.


19. तुम्हे सच्चं अधिगन्तुं आरभथ.

you / truth / to understand / begin

You begin to understand the truth.


20. त्वं गीतं गायन्तो रोदन्तं दारकं रक्खसि.

you / song / singing / crying / child / protect

Singing a song, you protect the crying child.


21. ंअयं हसन्तेहि कुमारेहि सह उय्याने नच्चाम.

we / laughing / with boys / in park / dance

We dance in the park with the boys who are laughing.


22. सो पानीयं पिवित्वा पत्तं भिन्दित्वा मातुलम्हा भायति.

he / water / having drunk / bowl / having broken / uncle / fears

Having broken the bowl after drinking water, he fears the uncle.


23. पासादं upasa'nkamanta.m समणं दिस्वा भूपालस्स चित्तं पसीदति.

palace / approaching / monk / having seen / king's / mind / pleases

The king is delighted seeing the monk approaching the palace.

Lit: Seeing the monk approaching the palace pleases the king's mind.


24. ंअयं अरञ्ञं पविसित्वा अजानं पण्णानि संहराम.

we / forest / having entered / for goats / leaves / collect

We enter the forest and collect leaves for the goats.


25. खेत्तं रक्खन्तो सो आवाटे खणन्ते वराहे दिस्वा पासाणेहि पहरति.

field / protecting / he / pits / digging / pigs / having seen / with stones / hits

Having seen the pigs digging pits, he who is protecting the field hits (them) with stones.


Translate into Pali

1. I call the child who is stroking the dog's body.

अहं / पक्कोसामि / दारकं / आमसन्तं / कुक्कुरस्स / कायं

आहं कुक्कुरस्स कायं आमसन्तं दारकं पक्कोसामि.


2. We try to learn the truth speaking with the monks who assemble in the monastery.

मयं / उस्सहाम / अधिगन्तुं / सच्चं / भासन्ता / समणेहि सह / सन्निपतमानेहि / विहरे

विहरे सन्निपतमानेहि समणेहि सह भासन्ता मयं सच्चं अधिगन्तुं उस्सहाम.


3. Sitting in the park you (pl.) eat fruits with friends.

निसीदन्ता / उय्यानस्मिं / तुम्हे / भुञ्जथ / फलानि / मित्तेहि सह

ऊय्यानस्मिं निसीदन्ता तुम्हे मित्तेहि सह फलानि भुञ्जथ.


4. You drink milk seated on a chair.

त्वं / पिवसि / खीरं / निसीदित्वा / आसनस्मिं

आअसनस्मिं निसीदित्वा त्वं खीरं पिवसि.


5. We set out from home to go and see the deer roaming in the forest.

मयं / निक्खमाम / गेहस्मा / गम्म / पस्सितुं / मिगे / आहिण्डमाने / अरञ्ञम्हि

ंअयं गेहस्मा निक्खमाम अरञ्ञम्हि गम्म आहिण्डमाने मिगे पस्सितुं.


6. I wish to understand the doctrine.

अहं / इच्छामि / अधिगन्तुं / धम्मं

आहं धम्मं अधिगन्तुं इच्छामि.


7. Standing on the mountain we see the moonlight falling on the sea.

तिट्ठन्ता / पब्बते / मयं / पस्साम / चन्दस्स आलोकं / पतमानं / समुद्दम्हि

पब्बते तिट्ठन्ता मयं समुद्दम्हि पतमानं चन्दस्स आलोकं पस्साम.


8. I drag the farmer's cart away from the road.

अहं / आकड्ढामि / कस्सकस्स / सकटं / मग्गम्हा

आहं मग्गम्हा कस्सकस्स सकटं आकड्ढामि.


9. You (pl.) sit on the seats, I bring drinking water from the house.

तुम्हे / निसीदथ / आसनेसु / अहं / आहरामि / पानीयं / गेहस्मा

तुम्हे आसनेसु निसीदथ, अहं गेहस्मा पानीयं आहरामि.


10. We wander in the fields looking at the birds eating seeds.

मयं / आहिण्डाम / खेत्तेसु / पस्सन्ता / सकुणे / खादमाने / बीजानि

बीजानि खादमाने सकुणे पस्सन्ता मयं खेत्तेसु आहिण्डाम.


11. I advise the wicked man who kills pigs.

अहं / ओवदामि / असप्पुरिसं / हनमानं / सूकरे

आहं सूकरे हनमानं असप्पुरिसं ओवदामि.


12. You (sg.) get frightened seeing the snake approaching the house.

त्वं / भायसि / पस्सित्वा / सप्पं / upasa'nkamanta.m / गेहं

त्वं गेहं upasa'nkamanta.m सप्पं पस्सित्वा भायसि.


13. I ask questions from the men who come out of the forest.

अहं / पुच्छामि / पञ्हे / मनुस्सेहि / निक्खमन्तेहि / अरञ्ञस्मा

आहं अरञ्ञस्मा निक्खमन्तेहि मनुस्सेहि पञ्हे पुच्छामि.


14. Seeing the crying child we call the doctor going on the road.

पस्समाना / रोदन्तं / दारकं / मयं / पक्कोसाम / वेज्जं / गच्छन्तं / मग्गस्मिं

रोदन्तं दारकं पस्समाना मयं मग्गस्मिं गच्छन्तं वेज्जं पक्कोसाम.


15. I protect virtues, give alms to the monks and live in the house with children.

अहं / रक्खमानो / सीलानि / ददन्तो / दानं / समणानं / वसामि / गेहे / दारकेहि सह

सीलानि रक्खमानो अहं समणानं दानं ददन्तो दारकेहि सह गेहे वसामि.


16. Good men who fear evil deeds are born in heaven.

sappurisaa / bhaayamantaa / paapakammaani / uppajjanti / saggamhi

Sappurisaa paapakammaani bhaayamantaa saggamhi uppajjanti.


17. Expecting to get profit we bring goods from the city.

aaka'nkhamaanaa / लभितुं / लाभं / मयं / आहराम / भण्डानि / नगरम्हा

ळाभं लभितुं aaka'nkhamaanaa मयं नगरम्हा भण्डानि आहराम.


18. We stand under the tree and sprinkle water on the flowers.

मयं / ठत्वा / रुक्खमूलम्हि / आसिञ्चाम / उदकेन / पुप्फानि

ंअयं रुक्खमूलम्हि ठत्वा पुप्फानि उदकेन आसिञ्चाम.


19. I wash the bowls with water and give (them) to the doctor.

अहं / धोवित्वा / पत्ते / उदकेन / ददामि / वेज्जाय

आहं उदकेन पत्ते धोवित्वा वेज्जाय ददामि.


20. Searching for the truth I give up the house and enter the monastery.

परियेसन्तो / सच्चं / अहं / पहाय / गेहं / पविसामि / विहारं

सच्चं परियेसन्तो अहं गेहं पहाय विहारं पविसामि.


21. Wishing to see the monks you (pl.) assemble in the park.

इच्छमाना / पस्सितुं / समणे / तुम्हे / सन्निपतथ / उय्याने

समणे पस्सितुं इच्छमाना तुम्हे उय्याने सन्निपतथ.


22. I see a fruit falling from the crow's beak.

अहं / पस्सामि / फलं / पतन्तं / काकस्स / तुण्डस्मा

आहं काकस्स तुण्डस्मा पतन्तं फलं पस्सामि.


23. You (sg.) cross the sea and bring a horse from the island.

त्वं / तरित्वा / समुद्दं / आहरसि / अस्सं / दीपम्हा

त्वं समुद्दं तरित्वा दीपम्हा अस्सं आहरसि.


24. I set out from home to bring a lamp from the market.

अहं / निक्खमामि / गेहम्हा / आहरितुं / दीपं / आपणस्मा

आहं आपणस्मा दीपं आहरितुं गेहम्हा निक्खमामि.


25. Having taken a basket I go to the field to collect corn.

आदाय / पिटकं / अहं / गच्छामि / खेत्तं / संहरितुं / धञ्ञं

पिटकं आदाय अहं धञ्ञं संहरितुं खेत्तं गच्छामि.