1. I shall cut bamboos with my axe.
अहं / छिन्दिस्सामि / वेळवो / मय्हं / फरसुना
आहं मय्हं फरसुना वेळवो छिन्दिस्सामि.

2. The teachers will look at the winner.
सत्थारो / ओलोकिस्सन्ति / जेत्तारं
सत्थारो जेत्तारं ओलोकिस्सन्ति.

3. They carried sugar canes for the elephants.
ते / हरिंसु / उच्छवो / करीनं
ते करीनं उच्छवो हरिंसु.

4. Hearers will come to the monks.
sotaaro / aagamissanti / bhikkhavo
Sotaaro bhikkhavo aagamissanti.

5. Leopards and lions do not live in villages.
diipayo / ca / siihaa / na / vasanti / gaamesu
Diipayo ca siihaa ca gaamesu na vasanti.

6. I went to see the adviser with my brother.
अहं / अगमिं / पस्सितुं / सत्थारं/सद्धिं/मय्हं/भातरो
आहं मय्हं भातरो सद्धिं सत्थारं पस्सितुं अगमिं.

7. Our fathers and brothers were merchants.
अम्हं / पितरो / च / भातरो / भविंसु / वाणिजा
आम्हं पितरो च भातरो च वाणिजा भविंसु.

8. My brother's son killed a bird with a stick.
मय्हं / भातुस्स / पुत्तो / मारेसि / सकुणं / यट्ठिना
ंअय्हं भातुस्स पुत्तो यट्ठिना सकुणं मारेसि.

9. Our relations will buy peacocks and birds.
अम्हं / बन्धवो / किणिस्सन्ति / सिखी / च / सकुणे
आम्हं बन्धवो सिखी च सकुणे च किणिस्सन्ति.

10.Monkeys and deer live on the mountains.
kapayo / ca / mige / vasanti / girimhi
Kapayo ca mige ca girimhi vasanti.