Hello all,

The next two suttas that I am posting today are remarkably similar and
there is a great deal of repetition of what I have already analyzed as
well. Therefore, you will seem some sections that have no analysis.

These two suttas are both translated by Ven. Yuttadhammo and analyzed by
me using the Buddha Jayanti Tipitaka.

Metta,

Alan

---------------------------------------------------------------------------------------------------------------------------

दुतियसमणब्राह्मणसुत्तं

सावत्थियं-

ये हि केचि भिक्खवे, समणा वा ब्राह्मणा वा इमे धम्मे
नप्पजानन्ति, इमेसं धम्मानं समुदयं नप्पजानन्ति. ईमेसं
धम्मानं निरोधं नप्पजानन्ति. ईमेसं धम्मानं
निरोधगामिनिं पटिपदं नप्पजानन्ति. कतमे धम्मे नप्पजानन्ति?
कतमेसं धम्मानं समुदयं नप्पजानन्ति? कतमेसं धम्मानं
निरोधं नप्पजानन्ति? कतमेसं धम्मानं निरोधगामिनिं
पटिपदं नप्पजानन्ति? जरामरणं नप्पजानन्ति.
जरमरणसमुदयं नप्पजानन्ति. जरामरणनिरोधं
नप्पजानन्ति. जरामरणनिरोधगामिनिं पटिपदं पटिपदं
नप्पजानन्ति. जातिं नप्पजानन्ति, जातिसमुदयं नप्पजानन्ति,
जातिनिरोधं नप्पजानन्ति, जातिनिरोधगामिनिं पटिपदं
नप्पजानन्ति. भवं नप्पजानन्ति, भवसमुदयं नप्पजानन्ति,
भवनिरोधं नप्पजानन्ति, भवनिरोधगामिनिं पटिपदं
नप्पजानन्ति. ऊपादानं नप्पजानन्ति, उपादानसमुदयं
नप्पजानन्ति, उपादाननिरोधं नप्पजानन्ति,
उपादाननिरोधगामिनिं पटिपदं नप्पजानन्ति. तण्हं
नप्पजानन्ति, तण्हासमुदयं नप्पजानन्ति, तण्हानिरोधं
नप्पजानन्ति, तण्हानिरोधगामिनिं पटिपदं नप्पजानन्ति.
वेदनं नप्पजानन्ति, वेदनासमुदयं नप्पजानन्ति,
वेदनानिरोधं नप्पजानन्ति, वेदनानिरोधगामिनिं पटिपदं
नप्पजानन्ति. फस्सं नप्पजानन्ति, फस्ससमुदयं नप्पजानन्ति,
फस्सनिरोधं नप्पजानन्ति, फस्सनिरोधगामिनिं पटिपदं
नप्पजानन्ति. सळायतनं नप्पजानन्ति, सळायतनसमुदयं
नप्पजानन्ति, सळायतननिरोधं नप्पजानन्ति,
सळायतननिरोधगामिनिं पटिपदं नप्पजानन्ति. नामरूपं
नप्पजानन्ति, नामरूपसमुदयं नप्पजानन्ति, नामरूपनिरोधं
नप्पजानन्ति, नामरूपनिरोधगामिनिं पटिपदं नप्पजानन्ति.
विञ्ञाणं नप्पजानन्ति, विञ्ञाणसमुदयं नप्पजानन्ति,
विञ्ञाणनिरोधं नप्पजानन्ति, विञ्ञाणनिरोधगामिनिं
पटिपदं नप्पजानन्ति. स”न्खारे नप्पजानन्ति,
स”न्खारसमुदयं नप्पजानन्ति, स”न्खारनिरोधं नप्पजानन्ति,
स”न्खारनिरोधगामिनिं पटिपदं नप्पजानन्ति.
ईमे धम्मे नप्पजानन्ति, इमेसं धम्मानं समुदयं नप्पजानन्ति.
ईमेसं धम्मानं निरोधं नप्पजानन्ति. ईमेसं धम्मानं
निरोधगामिनिं पटिपदं नप्पजानन्ति. न मे ते भिक्खवे, समणा
वा ब्राह्मणा वा समणेसु वा समणसम्मता ब्राह्मणेसु वा
ब्राह्मणसम्मता. न च पन ते आयस्मन्तो सामञ्ञत्थं वा
ब्रह्मञ्ञत्थं वा दिट्ठेव धम्मे सयं अभिञ्ञा सच्छिकत्वा
उपसम्पज्ज विहरन्ति.
ये च खो केचि भिक्खवे, समणा वा ब्राह्मणा वा इमे धम्मे
पजानन्ति, इमेसं धम्मानं समुदयं पजानन्ति. ईमेसं
धम्मानं निरोधं पजानन्ति. ईमेसं धम्मानं निरोधगामिनिं
पटिपदं पजानन्ति. कतमे धम्मे पजानन्ति? कतमेसं धम्मानं
समुदयं पजानन्ति? कतमेसं धम्मानं निरोधं पजानन्ति?
कतमेसं धम्मानं निरोधगामिनिं पटिपदं पजानन्ति?
जरामरणं पजानन्ति. जरामरणसमुदयं पजानन्ति.
जरामरणनिरोधं पजानन्ति. जरामरणनिरोधगामिनिं
पटिपदं पजानन्ति. जातिं पजानन्ति, जातिसमुदयं पजानन्ति.
जातिनिरोधं पजानन्ति. जातिनिरोधगामिनिं पटिपदं पजानन्ति.
भवं पजानन्ति. भवसमुदयं पजानन्ति. भवनिरोधं
पजानन्ति. भवनिरोधगामिनिं पटिपदं
पजानन्ति. ऊपादनं पजानन्ति, उपादानसमुदयं पजानन्ति.
ऊपादाननिरोधं पजानन्ति. ऊपादाननिरोधगामिनिं पटिपदं
पजानन्ति. तण्हं पजानन्ति, तण्हा समुदयं पजानन्ति.
तण्हानिरोधं पजानन्ति. तण्हानिरोधगामिनिं पटिपदं
पजानत्ति. वेदना पजानन्ति, वेदनासमुदयं पजानन्ति.
वेदनानिरोधं पजानन्ति. वेदनानिरोधगामिनिं पटिपदं
पजानन्ति. फस्सं पजानन्ति, फस्ससमुदयं पजानन्ति. फस्स
निरोधं पजानन्ति. फस्सनिरोधगामिनिं पटिपदं पजानन्ति.
सळायतनं पजानन्ति. सळायतनसमुदयं पजानन्ति.
सळायतननिरोधं पजानन्ति. सळायतननिरोधगामिनिं
पटिपदं पजानन्ति. नामरूपं पजानन्ति. नामरूपसमुदयं
पजानन्ति. नामरूप निरोधं पजानन्ति. नामरूपनिरोधगामिनिं
पटिपदं पजानन्ति. विञ्ञाणं पजानन्ति. विञ्ञाणसमुदयं
पजानन्ति, विञ्ञाणनिरोधं पजानन्ति. विञ्ञाणनिरोधगामिनिं
पटिपदं पजानन्ति. स”न्खारे पजानन्ति, स”न्खारसमुदयं
पजानन्ति. स”न्खारनिरोधं पजानन्ति. स”न्खारनिरोधगामिनिं
पटिपदं पजानन्ति.
ईमे धम्मे पजानन्ति, इमेसं धम्मानं समुदयं पजानन्ति.
ईमेसं धम्मानं निरोधं पजानन्ति. ईमेसं धम्मानं
निरोधगामिनिं पटिपदं पजानन्ति. ते खो मे भिक्खवे समणा
वा ब्राह्मणा वा समणेसु चेव समणसम्मता ब्राह्मणेसु च
ब्राह्मणसम्मता. ते च पनायस्मन्तो सामञ्ञत्थञ्च
ब्रह्मञ्ञत्थञ्च दिट्ठेव धम्मे सयं अभिञ्ञा सच्छिकत्वा
उपसम्पज्ज viharantii'ti.











4. दुतियसमणब्राह्मणसुत्तं

Dutiya[ord num] second



sama.na[m-a] recluses

braahma.na[m-a] Brahmins

sama.nabraahma.na [dvanda compound] Recluses and Brahmins



sutta.m [n-a/nom/sg] Discourse

sama.nabraahma.nasutta.m [tappurisa compound] Discourse on Recluses and
Brahmins

Dutiyasama.nabraahma.nasutta.m [Kammadhaaraya compound] The second
Discourse on Recluses and Brahmins

दुतियसमणब्राह्मणसुत्तं
/the second discourse on recluses and brahmins /
The Second Discourse on Recluses and Brahmins

14. सावत्थियं विहरति ...पे...
/in savatthi /dwelling /… /
Dwelling in Savatthi…

“ये हि केचि, भिक्खवे, समणा वा ब्राह्मणा वा इमे धम्मे
nappajaananti,

ye [rel pro/nom/m/pl] which

hi [indec] indeed

ke[inter pro/nom/m/pl] what

ci, [indec] ever

bhikkhave,[m-u/voc/pl] bhikkhus

sama.naa [m-a/nom/pl] recluses

vaa [indec] or/either

braahma.naa [m-a/nom/pl] brahmins

vaa [indec.] or/either

ime [dem pro/m/nom/pl] these

dhamme [m-a/nom/pl] things

नप्पजानन्ति[न+(p)प+ञ्ञा V/ind act/3^rd pl] they do not
understand/have insight

ये हि केचि, भिक्खवे, समणा वा ब्राह्मणा वा इमे धम्मे नप्पजानन्ति
/which /indeed /ever /o Bhikkhus /recluses /or /brahmins /or /these
/things /do not clearly understand /
Indeed, o Bhikkhus, whatever recluses or brahmins do not clearly
understand these things,

इमेसं धम्मानं समुदयं नप्पजानन्ति,

imesa.m [dem pro/m/gen/pl] of these

dhammaana.m [m-a/gen/pl]things

samudaya.m [m-a/acc/sg] origination

नप्पजानन्ति[न+(p)प+ञ्ञा V/ind act/3^rd pl] they do not
understand/have insight

इमेसं धम्मानं समुदयं नप्पजानन्ति,
/of these /things /origination /do not clearly understand /
do not clearly understand the origination of these things,

इमेसं धम्मानं निरोधं नप्पजानन्ति,

imesa.m [dem pro/m/gen/pl] of these

dhammaana.m [m-a/gen/pl]things

nirodha.m [m-a/acc/sg] cessation

नप्पजानन्ति[न+(p)प+ञ्ञा V/ind act/3^rd pl] they do not
understand/have insight

इमेसं धम्मानं निरोधं नप्पजानन्ति
/of these /things /cessation /do not clearly understand /
do not clearly understand the cessation of these things,

इमेसं धम्मानं निरोधगामिनिं पटिपदं नप्पजानन्ति,

imesa.m [dem pro/m/gen/pl] of these

dhammaana.m [m-a/gen/pl]things

nirodha[m-a] cessation

gaamini.m [adj/acc/f/sg] leading to

nirodhagammini.m[tappurissa compound] leading to cessation

pa.tipada.m [f-aa/acc/sg] path

नप्पजानन्ति[न+(p)प+ञ्ञा V/ind act/3^rd pl] they do not
understand/have insight

इमेसं धम्मानं निरोधगामिनिं पटिपदं नप्पजानन्ति,
/of these /things /path leading to cessation /do not clearly understand /
do not clearly understand the path leading to the cessation of these things,

katame dhamme nappajaananti,

katame [adj/m/nom/pl] what

dhamme [m-a/nom/pl] things

नप्पजानन्ति[न+(p)प+ञ्ञा V/ind act/3^rd pl] they do not
understand/have insight



katame dhamme nappajaananti
/which /things /do not clearly understand /
which things do they not clearly understand,

कतमेसं धम्मानं समुदयं नप्पजानन्ति,

katamesa.m [adj/m/gen/pl] of which

dhammaana.m [m-a/gen/pl] things

samudaya.m [m-a/acc/sg] origination

नप्पजानन्ति[न+(p)प+ञ्ञा V/ind act/3^rd pl] they do not
understand/have insight

कतमेसं धम्मानं समुदयं नप्पजानन्ति
/of which /things /origination /do not clearly understand /
the origination of what things do they not clearly understand,

कतमेसं धम्मानं निरोधं नप्पजानन्ति,

katamesa.m [adj/m/gen/pl] of which

dhammaana.m [m-a/gen/pl] things

nirodha.m [m-a/acc/sg] cessation

नप्पजानन्ति[न+(p)प+ञ्ञा V/ind act/3^rd pl] they do not
understand/have insight

कतमेसं धम्मानं निरोधं नप्पजानन्ति
/of which /things /cessation /do not clearly understand /
the cessation of what things do they not clearly understand,

कतमेसं धम्मानं निरोधगामिनिं पटिपदं नप्पजानन्ति”?

katamesa.m [adj/m/gen/pl] of which

dhammaana.m [m-a/gen/pl] things

nirodha[m-a] cessation

gaamini.m [adj/acc/f/sg] leading to

nirodhagammini.m[tappurissa compound] leading to cessation

pa.tipada.m [f-aa/acc/sg] path

नप्पजानन्ति[न+(p)प+ञ्ञा V/ind act/3^rd pl] they do not
understand/have insight

कतमेसं धम्मानं निरोधगामिनिं पटिपदं नप्पजानन्ति”?
/of which /things /path leading to the cessation /do not clearly
understand /
the path leading to the cessation of what things do they not clearly
understand?

“जरामरणं नप्पजानन्ति, जरामरणसमुदयं नप्पजानन्ति,
जरामरणनिरोधं नप्पजानन्ति, जरामरणनिरोधगामिनिं
पटिपदं नप्पजानन्ति;

jaraa [f-aa] old age/aging

mara.na.m [n-a/nom/sg] dying, death

jaraamara.na.m [dvanda compound] old age and dying

नप्पजानन्ति[न+(p)प+ञ्ञा V/ind act/3^rd pl] they do not
understand/have insight

jaraamara.na[dvanda compound] old age and death

samudaya.m [m-a/acc/sg] origination

jaraamara.nasamudaya.m [tappurisa compound] origination of old age and death

नप्पजानन्ति[न+(p)प+ञ्ञा V/ind act/3^rd pl] they do not
understand/have insight

jaraamara.na.m [dvanda compound] old age and dying

nirodha.m [m-a/acc/sg] cessation

jaraamara.nanirodha.m [tappurisa compound] cessation of old age and dying

नप्पजानन्ति[न+(p)प+ञ्ञा V/ind act/3^rd pl] they do not
understand/have insight

Jaraamara.nanirodha[Tappurisa compound] cessation of old age and death

gaamini.m [adj/acc/f/sg] leading to

Jaraamara.nanirodhagaamini.m [Tappurisa compound] leading to the
cessation of old age and death

pa.tipada.m [f-aa/acc/sg] path

नप्पजानन्ति[न+(p)प+ञ्ञा V/ind act/3^rd pl] they do not
understand/have insight

जरामरणं नप्पजानन्ति, जरामरणसमुदयं नप्पजानन्ति,
जरामरणनिरोधं नप्पजानन्ति, जरामरणनिरोधगामिनिं
पटिपदं नप्पजानन्ति
They do not clearly understand old-age and death, they do not clearly
understand the cause of old-age and death, they do not clearly
understand the cessation of old-age and death.

[the same pattern continues as above for the rest of dependent
origination, i.e., birth, becoming, etc.]


जातिं ...पे... भवं... उपादानं... तण्हं... वेदनं...
फस्सं... सळायतनं... नामरूपं... विञ्ञाणं...
सङ्खारे नप्पजानन्ति, सङ्खारसमुदयं नप्पजानन्ति,
सङ्खारनिरोधं नप्पजानन्ति, सङ्खारनिरोधगामिनिं
पटिपदं नप्पजानन्ति.
Birth, becoming, clinging, craving, feeling, contact, six-sense base,
body and mind, consciousness, formations they do not clearly understand;
they do not clearly understand the cause of formations, they do not
clearly understand the cessation of formations, they do not clearly
understand the path of practice going to the cessation
of formations.





Ime dhamme nappajaananti, इमेसं धम्मानं समुदयं नप्पजानन्ति,
इमेसं धम्मानं निरोधं नप्पजानन्ति, इमेसं धम्मानं
निरोधगामिनिं पटिपदं नप्पजानन्ति.
these are the things they do not clearly understand, and the origination
of these things they do not clearly understand, and the cessation of
these things they do not clearly understand, and the path leading to the
cessation of these things they do not clearly understand.

न मे ते, भिक्खवे, समणा वा ब्राह्मणा वा समणेसु वा
समणसम्मता ब्राह्मणेसु वा ब्राह्मणसम्मता, न च पन ते
आयस्मन्तो सामञ्ञत्थं वा ब्रह्मञ्ञत्थं वा दिट्ठेव धम्मे
सयं अभिञ्ञा सच्छिकत्वा उपसम्पज्ज विहरन्ति.
Not by me, o Bhikkhus, are those recluses or Brahmins accepted, in terms
of recluses, as recluses or, in terms of Brahmins, as Brahmins.

And those venerable ones do not indeed, having known it well for
themselves with their own eyes in present reality, enter upon and dwell
in the goal of a recluse or the goal of a Brahmin.

“ये च खो केचि, भिक्खवे, समणा वा ब्राह्मणा वा इमे धम्मे
पजानन्ति, इमेसं धम्मानं समुदयं पजानन्ति, इमेसं
धम्मानं निरोधं पजानन्ति, इमेसं धम्मानं निरोधगामिनिं
पटिपदं पजानन्ति,
And indeed, o Bhikkhus, whatever recluses or brahmins clearly understand
these things, clearly understand the origination of these things,
clearly understand the cessation of these things, and clearly understand
the path leading to the cessation of these things,

कतमे धम्मे पजानन्ति, कतमेसं धम्मानं समुदयं पजानन्ति,
कतमेसं धम्मानं निरोधं पजानन्ति, कतमेसं धम्मानं
निरोधगामिनिं पटिपदं पजानन्ति?
which things do they clearly understand, the origination of what things
do clearly understand, the cessation of what things do they clearly
understand, the path leading to the cessation of what things do they
clearly understand?

“जरामरणं पजानन्ति, जरामरणसमुदयं पजानन्ति,
जरामरणनिरोधं पजानन्ति, जरामरणनिरोधगामिनिं
पटिपदं पजानन्ति; जातिं ...पे...
भवं... उपादानं... तण्हं... वेदनं... फस्सं...
सळायतनं... नामरूपं... विञ्ञाणं... सङ्खारे
पजानन्ति, सङ्खारसमुदयं पजानन्ति, सङ्खारनिरोधं
पजानन्ति, सङ्खारनिरोधगामिनिं पटिपदं पजानन्ति.
They clearly understand old-age and death, they clearly understand the
cause of old-age and death, they clearly understand the cessation of
old-age and death. Birth, becoming, clinging, craving, feeling,
contact, six-sense base, body and mind, consciousness, formations do
they clearly understand; they clearly understand the cause of
formations, they clearly understand the cessation of formations, they
clearly understand the path of practice leading to the cessation of
formations.

Ime dhamme pajaananti, इमेसं धम्मानं समुदयं पजानन्ति,
इमेसं धम्मानं निरोधं पजानन्ति, इमेसं धम्मानं
निरोधगामिनिं पटिपदं पजानन्ति.
These are the things they clearly understand, and the origination of
these things they clearly understand, and the cessation of these things
they clearly understand, and
the path leading to the cessation of these things they clearly understand.

ते खो मे, भिक्खवे, समणा वा ब्राह्मणा वा समणेसु चेव
समणसम्मता, ब्राह्मणेसु च ब्राह्मणसम्मता. ते च पनायस्मन्तो
सामञ्ञत्थञ्च ब्रह्मञ्ञत्थञ्च दिट्ठेव धम्मे सयं
अभिञ्ञा सच्छिकत्वा उपसम्पज्ज विहरन्ती”ति.
Indeed by me, o Bhikkhus, are those recluses or Brahmins accepted, in
terms of recluses, as recluses and indeed, in terms of Brahmins, as
Brahmins.

And, indeed, those venerable ones, having known it well for themselves
with their own eyes in present reality, enter upon and dwell in the goal
of a recluse and the goal of a Brahmin.

चतुत्थं.


[The Fourth]












*ENGLISH ONLY:*

* *

The Second Discourse on Recluses and Brahmins

Dwelling in Savatthi…

Indeed, o Bhikkhus, whatever recluses or brahmins do not clearly
understand these things, do not clearly understand the origination of
these things, do not clearly understand the cessation of these things,
do not clearly understand the path leading to the cessation of these
things, which things do they not clearly understand, the origination of
what things do they not clearly understand, the cessation of what things
do they not clearly understand, the path leading to the cessation of
what things do they not clearly understand?

They do not clearly understand old-age and death, they do not clearly
understand the cause of old-age and death, they do not clearly
understand the cessation of old-age and death.

Birth, becoming, clinging, craving, feeling, contact, six-sense base,
body and mind, consciousness, formations they do not clearly understand;
they do not clearly understand the cause of formations, they do not
clearly understand the cessation of formations, they do not clearly
understand the path of practice going to the cessation of formations.



These are the things they do not clearly understand, and the origination
of these things they do not clearly understand, and the cessation of
these things they do not clearly understand, and the path leading to the
cessation of these things they do not clearly understand.

Not by me, o Bhikkhus, are those recluses or Brahmins accepted, in terms
of recluses, as recluses or, in terms of Brahmins, as Brahmins.

And those venerable ones do not indeed, having known it well for
themselves with their own eyes in present reality, enter upon and dwell
in the goal of a recluse or the goal of a Brahmin.

And indeed, o Bhikkhus, whatever recluses or brahmins clearly understand
these things, clearly understand the origination of these things,
clearly understand the cessation of these things, and clearly understand
the path leading to the cessation of these things, which things do they
clearly understand, the origination of what things do clearly
understand, the cessation of what things do they clearly understand,
the path leading to the cessation of what things do they clearly understand?

They clearly understand old-age and death, they clearly understand the
cause of old-age and death, they clearly understand the cessation of
old-age and death. Birth, becoming, clinging, craving, feeling,
contact, six-sense base, body and mind, consciousness, formations do
they clearly understand; they clearly understand the cause of
formations, they clearly understand the cessation of formations, they
clearly understand the path of practice leading to the cessation of
formations.

These are the things they clearly understand, and the origination of
these things they clearly understand, and the cessation of these things
they clearly understand, and
the path leading to the cessation of these things they clearly understand.

Indeed by me, o Bhikkhus, are those recluses or Brahmins accepted, in
terms of recluses, as recluses and indeed, in terms of Brahmins, as
Brahmins.

And, indeed, those venerable ones, having known it well for themselves
with their own eyes in present reality, enter upon and dwell in the goal
of a recluse and the goal of a Brahmin.

[The Fourth]