Dear Yong Peng,

> 4. Little children wash their hands and feet with hot water.
> तरुणदारका / धोवन्ति / तेसं / हत्थपादे / उण्होदकेन
> तरुणदारका उण्होदकेन तेसं हत्थपादे च धोवन्ति.
I think this should read:
तरुणदारका उण्होदकेन तेसं हत्थपादे धोवन्ति.
The 'ca' would not be necessary since it is implied by the Dvanda
compound.

With metta,
John
--- In Pali@yahoogroups.com, "Ong Yong Peng" <yongpeng.ong@...> wrote:
> An Elementary Pali Course
> Exercise 20-B: Translate into English.
>
> 1. The boys and girls are studying diligently.
> दारकदारिकायो / उग्गण्हन्ति / अप्पमादेन
> दारकदारिकायो अप्पमादेन उग्गण्हन्ति.
>
> daarakadaarikaayo = daarakaa ca daarikaayo ca [D]
>
> 2. The monks and nuns heard the Teacher's Doctrine and gained
> their Deliverance.
> भिक्खुभिक्खुनियो / सुत्वा / सत्थुधम्मं / लभिंसु /
> तेसं / मुत्तिं
> भिक्खुभिक्खुनियो सत्थुधम्मं सुत्वा तेसं मुत्तिं
> लभिंसु.
>
> bhikkhubhikkhuniyo = bhikkhuu ca bhikkhuniyo ca [D]
> सत्थुधम्मं =सत्थुस्स-धम्मं [T]
>
> 3. Sons and daughters should respect their parents.
> पुत्तधीतरो / पूजेय्युं / तेसं / मातापितरो
> पुत्तधीतरो तेसं मातापितरो पूजेय्युं.
>
> puttadhiitaro = puttaa ca dhiitaro ca [D]
> maataapitaro = maataro ca pitaro ca [D]
>
> 4. Little children wash their hands and feet with hot water.
> तरुणदारका / धोवन्ति / तेसं / हत्थपादे / उण्होदकेन
> तरुणदारका उण्होदकेन तेसं हत्थपादे च धोवन्ति.
>
> तरुणदारका = तरुणा + दारका [K]
> उण्होदकेन = उण्हेन उदकेन [K]
> hatthapaade = hatthe ca paade ca [D]
>
> 5. O young men! You should not associate with evil friends.
> तरुणपुरिसा / तुम्हे / न भजेय्याथ / पापमित्तेहि सद्धिं
> तरुणपुरिसा, तुम्हे पापमित्तेहि सद्धिं न भजेय्याथ.
>
> तरुणपुरिसा = तरुणा + पुरिसा [K]
> paapamittehi = paapehi + mittehi [K]
>
>
> [A]vyayiibhaava
> [B]ahubbiihi
> [D]vanda
> [K]ammadhaaraya {[n]umerical}
> [T]appurisa
>
>
> metta,
> Yong Peng.