An Elementary Pali Course

Exercise 9-B: Translate into Pali.

7. O farmers, where will you dig a well to obtain water for
your fields?
कस्सका / कुहिं / तुम्हे / खणिस्सथ / कूपं /
लभितुं / उदकं / तुय्हं / खेत्तानं
कस्सका, कुहिं तुम्हे तुय्हं खेत्तानं उदकं लभितुं
कूपं खणिस्सथ?

8. Why will you not bring a spade to dig the ground?
कस्मा / त्वं / न आहरिस्ससि / कुद्दालं / खणितुं /
भूमिं
कस्मा त्वं भूमिं खणितुं कुद्दालं न आहरिस्ससि.

9. I will go to live in a forest after receiving* instructions
from the sage.
अहं / गमिस्सामि / वसितुं / अटवियं / गहेत्वा /
ओवादं / मुनिम्हा
आहं मुनिम्हा ओवादं गहेत्वा अटवियं वसितुं गमिस्सामि.

10. I will be a poet.
अहं / भविस्सामि / कवि
आहं कवि भविस्सामि.

* Use 'gahetvaa'.


metta,
Yong Peng