An Elementary Pali Course

Exercise 8-B: Translate into Pali.

10. We sat on the benches and listened to the advice of the sage.
maya.m / nisiiditvaa / pii.thesu / su.nimhaa / ovaada.m /
munissa
Pii.thesu nisiiditvaa maya.m munissa ovaada.m su.nimhaa.

11. The king built a temple and offered to the sage.
narapati / katvaa / aaraama.m / puujesi / mu.nino
Aaraama.m katvaa narapati mu.nino puujesi.

12. After partaking* my morning meal with the guests I went
to see my relatives.
bhuñjitvaa / mayha.m / paataraasa.m / atithinaa saddhi.m /
aha.m / agami.m / passitu.m / mayha.m / ñaatayo
Mayha.m paataraasa.m atithinaa saddhi.m bhuñjitvaa
aha.m mayha.m ñaatayo passitu.m agami.m.

13. I bought fruits from the market and gave to the monkey.
aha.m / ki.nitvaa / phalaani / aapa.nasmaa / adaasi.m /
kapino
Aha.m aapa.nasmaa phalaani ki.nitvaa kapino adaasi.m.

* Use 'bhuñjitvaa'.


metta,
Yong Peng