Pali Primer Exercise 13

Translate into Pali

20. You (pl.) are wicked emn who take counsel with thieves.
tumhe / hotha/bhavatha / asappurisaa / mantayamaanaa / corehi
saha
Tumhe corehi saha mantayamaanaa asappurisaa hotha/bhavatha.

21. Good men begin to plant trees to protect the world.
सप्पुरिसा / आरभन्ति / रोपेतुं / रुक्खे / रक्खितुं /
लोकं
सप्पुरिसा लोकं रक्खितुं रुक्खे रोपेतुं आरभन्ति.

22. Having heard the dhamma, the thief wishes to avoid evil.
सुत्वा / धम्मं / चोरो / aaka'nkhati / परिवज्जितुं /
पपं
धम्मं सुत्वा चोरो पपं परिवज्जितुं aaka'nkhati.

23. Merchants keep clothes in shops to sell (them) to farmers
coming from the villages.
वाणिजा / ठपेन्ति / वत्थानि / आपणेसु / विक्किणितुं
/ कस्सकानं / आगच्छमानानं / गामेहि
वाणिजा गामेहि आगच्छमानानं कस्सकानं
विक्किणितुं आपणेसु वत्थानि ठपेन्ति.

24. The sick man (gilaana) is a messenger of the gods in the
human world.
गिलानो / होति / दूतो / देवानं / मनुस्सलोकम्हि
गिलानो मनुस्सलोकम्हि देवानं दूतो होति.