Pali Primer Exercise 13

Translate into Pali

15. Having invited the hermit from the mountain the king gives him
a robe.
निमन्तेत्वा / तापसं / पब्बतम्हा / भूपालो / ददाति /
चीवरं
पब्बतम्हा तापसं निमन्तेत्वा भूपालो चीवरं ददाति.

16. Trying to understand the truth lay devotees become recluses.
उस्सहमाना / अधिगन्तुं / सच्चं / उपासका / भवन्ति /
समणा
सच्चं अधिगन्तुं उस्सहमाना उपासका समणा भवन्ति.

17. Expecting to hear the monk preaching the dhamma lay devotees
assemble in the monastery.
aaka'nkhamaanaa / सोतुं / समणं / देसेन्तं / धम्मं /
उपासका / सन्निपतन्ति / विहारस्मिं
धम्मं देसेन्तं समणं सोतुं aaka'nkhamaanaa उपासका
विहारस्मिं सन्निपतन्ति.

18. We see with our eyes, hear with our ears (sotehi), touch with
our bodies.
मयं / पस्साम / नयनेहि / सुणाम / सोतेहि / फुसाम /
कायेहि
ंअयं नयनेहि पस्साम, सोतेहि सुणाम, कायेहि फुसाम.

19. I am the king governing the islands.
अहं / होमि/भवामि / भूपालो / पालेन्तो / दीपे
दीपे पालेन्तो अहं भूपालो होमि/भवामि.