Pali Primer Exercise 13

Translate into Pali

10. We begin to learn the dhamma from recluses living in the village.
मयं / आरभाम / उग्गण्हितुं / धम्मं / समणेहि /
जिवामानेहि / गामस्मिं
ंअयं गामस्मिं जिवामानेहि समणेहि धम्मं उग्गण्हितुं
aarabhaama.

11. Searching for the truth the wise man goes from city to city.
परियेसन्तो / सच्चं / पण्डितो / गच्छति / नहरम्हा /
नगरं
सच्चं परियेसन्तो पण्डितो नहरम्हा नगरं गच्छति.

12. Avoiding the sleeping dog with his foot the child runs home.
परिवज्जेत्वा / सयमानं / सुनखं / पादेन / दारको
/ धावति / गेहं
सयमानं सुनखं पादेन परिवज्जेत्वा दारको गेहं
dhaavati.

13. Wishing to be born in heaven wise men fear to do evil.
aaka'nkhamaanaa / उप्पज्जितुं / सग्गम्हि / पण्डिता /
भायन्ति / कातुं / पापं
सग्गम्हि उप्पज्जितुं aaka'nkhamaanaa पण्डिता पापं कातुं
bhaayanti.

14. Departing from the human world wicked men are born in hell
(narake).
cavitvaa / manussalokasmaa / asappurisaa / uppajjanti / narake
Manussalokasmaa cavitvaa asappurisaa narake uppajjanti.