A K Warder - Introduction to Pali Exercise 3

[Page 22]


Translate into English:—

भगवा धम्मं देसेति

the Blessed One / the doctrine / teaches

The Blessed One teaches the doctrine.


राजानं वञ्चेसि

the king / you deceive

You deceive the king.


उपासकं ब्राह्माणं धारेति

the priest / a lay follower / he accepts

He accepts the priest as a lay follower.


raajaa purise aamanteti

the king / the people / addresses

The king addresses the people.


ब्राह्माणो ब्रह्माणं पस्सति

the priest / God (Brahma) / sees

The priest sees God (Brahma).


राजा खत्तियो महामत्तं पुच्छति

the king / a noble / the minister / asks

The king who is a noble asks the minister.


ब्राह्मणा राजानं वदन्ति

the priests / (to) the king / speak

The priests speak to the king.


पुरिसो भारं छड्डेति

the man / the load / abandons

The man abandons the load.


एवं कथेन्ति

thus / they relate

Thus do they relate.


कालं पच्चयं पञ्ञापेन्ति

time / the cause / they declare

They declare time as the cause.


Translate into Pali:—

The lay disciples salute the fortunate one

उपासका / अभिवादेन्ति / भगवन्तं

उपासका भगवन्तं अभिवादेन्ति


He binds the hands

bandhati / hatthe

hatthe bandhati


I experience the result

पटिसंवेदेमि / विपाकं

विपाकं पटिसंवेदेमि


The king addresses the priest

राजा / आमन्तेति / ब्राह्मणं

राजा ब्राह्मणं आमन्तेति


The priest who is minister speaks thus to the fortunate one

ब्राह्मणो / महामत्तो / वदति / एवं / भगवन्तं

ब्राह्मणो महामत्तो भगवन्तं एवं वदति


Existence is the condition

bhavo / paccayo

bhavo paccayo


He remembers the meaning

धारेति / अत्थं

अत्थं धारेति


The fortunate one dresses

bhagavaa / nivaaseti

bhagavaa nivaaseti


The gods discuss the matter

देवा / मन्तेन्ति / अत्थं

देवा अत्थं मन्तेन्ति


The fortunate one asks the king

भगवा / पुच्छति / राजानं

भगवा राजानं पुच्छति


He enters the dwelling

पविसति / विहारं

विहारं पविसति


You rebut the argument

निब्बेठेसि / वादं

वादं निब्बेठेसि


The king takes counsel

raajaa / manteti

raajaa manteti


He renounces gain

पजहति / लाभं

लाभं पजहति